SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ १३८७॥ 000000000000000000000000000000000000000000000000000001 जे से हेमताणं दुच्चे मासे तच्चे पक्खे पोसबहुले-तस्स णं पोसबहुलस्स इक्कारसीदिवसेणं पुवण्हकालसमयंसि विसालाए सिबिआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे, तं चेव सव्वं-नवरं वाणारसिं नयरिं मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे, जेणेव असोगवरपायवे तेणेव उवागच्छइ, (२) (जे से हेमताणं) योऽसौ शीतकालस्य ( दुच्चे मासे तच्चे पक्खे ) द्वितीयो मासः तृतीयः पक्षः ( पोसबहुले)। पौषस्य कृष्णपक्षः ( तस्स णं पोसबहुलस्स इक्कारसीदिवसेणं ) तस्य पौषबहुलस्य एकादशीदिवसे (पुब्वण्हकालसमयंसि ) पूर्वाह्नकालसमये प्रथमप्रहरे ( विसालाए सिबिआए ) विशालायां नाम शिबिकायां (सदेवमणुआसुराए) देवमनुष्याऽसुरसहितया ( परिसाए समणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानं प्रभुं अग्रतः (तं चेव सव्वं न वरं ) सर्व तदेव पूर्वोक्तं वाच्यं, अयं विशेषः ( वाणारसिं नगरिं मझंमज्झेणं निग्गच्छइ ) वाणारस्या नगर्या | मध्यभागेन निर्गच्छति ( निग्गच्छित्ता ) निर्गत्य ( जेणेव आसमपए उज्जाणे) यत्रैव आश्रमपदनामकं उद्यानं | ( जेणेव असोगवरपायवे ) यत्रैव अशोकनामा वृक्षः ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति (उवागच्छित्ता) 900000000000000000000000000000000000000000000000000000 ॥३८७ Jan Education ! For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy