SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबा. ।।३८६॥ 00000000000000000000000000000000000000 जिअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव एवं वयासी ॥१५५॥ ॥ " जय जय नंदा, जय जय भद्दा " जाव जयजयसदं पउंजंति ॥ १५६ ॥ ॥ पुलिंब पिणं पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, (जिअकप्पिएहिं देवेहिं ) जीतकल्पिकाः देवाः ( ताहिं इटाहिं जाव एवं वयासी ) ताभिः इष्टाभिर्वाग्भिः यावत् एवं अवादिषुः ॥ १५५ ॥ (जय जय नंदा जय जय भद्दा जाव जयजयसदं पउंजंति) जय जयवान् भव, हे समृद्धिमन जय जयवान् भव, हे कल्याणवन् यावत् जयजयशब्दं प्रयुञ्जन्ति ।। १५६ ।। (पबिपिणं पासरस अरहओ पुरिसादाणीयस्स) पूर्व अपि पार्श्वस्य अर्हतः पुरुषादानीयस्य (माणुस्सगाओ) मनुष्ययोग्यात् (गिहत्थधम्माओ ) गृहस्थधर्मात् ( अणुत्तरे आहोइए ) अनुपमं उपयोगात्मकं अवधिज्ञानमभृत् ( तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता ) तदेव सर्व पूर्वोक्तं वाच्यं, यावत् धनं गोत्रिणो विभज्य दत्वा 00000000000000000000000000000000000000000000000001 ||३८६॥ in Educatan For Private Personel Use Only Mw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy