________________
कल्प.
सुबा.
।।३८६॥
00000000000000000000000000000000000000
जिअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव एवं वयासी ॥१५५॥ ॥ " जय जय नंदा, जय जय भद्दा " जाव जयजयसदं पउंजंति ॥ १५६ ॥ ॥ पुलिंब पिणं पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता, (जिअकप्पिएहिं देवेहिं ) जीतकल्पिकाः देवाः ( ताहिं इटाहिं जाव एवं वयासी ) ताभिः इष्टाभिर्वाग्भिः यावत् एवं अवादिषुः ॥ १५५ ॥
(जय जय नंदा जय जय भद्दा जाव जयजयसदं पउंजंति) जय जयवान् भव, हे समृद्धिमन जय जयवान् भव, हे कल्याणवन् यावत् जयजयशब्दं प्रयुञ्जन्ति ।। १५६ ।।
(पबिपिणं पासरस अरहओ पुरिसादाणीयस्स) पूर्व अपि पार्श्वस्य अर्हतः पुरुषादानीयस्य (माणुस्सगाओ) मनुष्ययोग्यात् (गिहत्थधम्माओ ) गृहस्थधर्मात् ( अणुत्तरे आहोइए ) अनुपमं उपयोगात्मकं अवधिज्ञानमभृत् ( तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता ) तदेव सर्व पूर्वोक्तं वाच्यं, यावत् धनं गोत्रिणो विभज्य दत्वा
00000000000000000000000000000000000000000000000001
||३८६॥
in Educatan
For Private Personel Use Only
Mw.jainelibrary.org