________________
100000
कल्प.
सुबो.
00000
॥३८५॥
900000000000000000000000000000000000000000000000000
॥ पासे णं अरहा पुरिसादाणीए दवखे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगारवासमज्झे वसित्ता पुणरवि. लोयंतिएहिं । तत्र काष्ठान्तर्दह्यमानं महासर्प ज्ञानेन विज्ञाय करुणासमुद्रो भगवानाह, अहो मूढ तपस्विन् ! किं दयां विना वृथा | कष्टं करोषि, यतः-कृपानदीमहातीरे ॥ सर्वे धर्मास्तृणाङ्कुराः ॥ तस्यां शोषमुपेतायां । कियन्नन्दन्ति ते चिरम् ॥ १ ॥ इत्याकर्ण्य क्रुद्धः कमठोऽवोचत् राजपुत्रा हि गजाश्वादिक्रीडां कर्त्त जानन्ति, धर्म तु वयं तपोधना एव जानीमस्ततः खामिनाऽग्निकुण्डात् ज्वलत्काष्ठं आकृष्य कुठारेण द्विधा कृत्वा च तापव्याकुलः सर्पो निष्कासितः, सच भगवन्नियुक्तपरुषमुखान्नमस्कारान् प्रत्याख्यानं च निशम्य तत्क्षणं विपद्य धरणेन्द्रो जातः, अहो ज्ञानीति जनैः स्तूयमानः स्वामी स्वगृहं ययौ, कमठोऽपि तपस्तप्त्वा मेघकुमारेषु मेघमाली जातः ॥ १५४ ॥
(पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (दक्खे दक्खप्पइन्ने) दक्षः दक्षप्रतिज्ञः दक्षा | प्रतिज्ञा यस्य (पडिरूवे अल्लीणे भदए विणीए) रूपवान् गुणैरालिङ्गितः भद्रकः विनयवान् (तीसं वासाई अगारवासमझे वसित्ता) त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा (पुणरवि लोयंतिएहिं ) पुनरपि लोकान्तिकाः
000000000000000000003
॥३८५॥
in Education
For Private
Personal Use Only