________________
कल्प०
॥ ३८८ ॥
Jain Education
त्ता असो गवरपायवस्स अहे सीयं ठावेइ, ( २ ) ता सीयाओ पच्चोरहइ, ( २ ) ता सयमेव आभरणमलालंकारं ओमुअइ, ( २ ) ता सयमेव पंचमुट्ठियं लोअं करेइ, (२) त्ता अहमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदुसमादाय तिहिं पुरिससहिं सद्धिं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए ॥ १५७ ॥ उपागत्य ( असोगबरपायवरस अहे ) अशोकवृक्षस्य अधस्तात् ( सीयं ठावेइ ) शिबिकां स्थापयति (ठवित्ता ) संस्थाप्य ( सीयाओ पच्चरुहइ ) शिबिकातः प्रत्यवतरति ( पच्चरुहित्ता ) प्रत्यवतीर्य ( सयमेव आभरणमलालंकारं ओमुअइ ) स्वयमेव आभरणमालालङ्कारान् अवमुञ्चति (ओमुइत्ता ) अवमुच्य ( सयमेत्र पंचमुट्ठियं लोअं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति ( करिता ) लोचं कृत्वा ( अट्टमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन जलरहितेन ( विसाहाहिं नखत्तेणं जोगमुवागणं ) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( एगं देवदूतमादाय ) एकं देवदूष्यं गृहीत्वा ( तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता ) त्रिभिः पुरुषशतैः सार्द्धं मुण्डो भूत्वा ( अगाराओ अणगारियं पव्वइए ) गृहान्निष्क्रम्य साधुतां प्रतिपन्नः ॥ १५७ ॥
For Private & Personal Use Only
सुत्रो०
|||३८८॥
www.jainelibrary.org