________________
कल्प●
॥ ३८९ ॥
Jain Education In
100000000
॥ पासे णं अरहा पुरिसादाणीए तेसीइं राईदियाई निचं वोसटुकाए चियत्तदेहे, जे केइ उवसग्गा उप्पज्जंति, तंजहा - दिव्वा वा, माणुस्सा वा, तिखिखजोणिआ वा अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहइ तितिक्खड़ खमइ अहियासेइ ॥ १५८ ॥
( पासे णं अरहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः ( तेसाई इंदियाई ) त्र्यशीतिं रात्रिदिवसान् यावत् (निच्चं वोसटुकाए चियत्त देहे ) नित्यं व्युत्सृष्टकायः त्यक्तदेहः ( जे केइ उवसग्गा उप्पज्जंति ) ये केचन उपसर्गाः उत्पद्यन्ते ( तंजहा ) तद्यथा ( दिव्वा वा माणुसा वा तिरिखखजोणिआ वा ) देवकृताः मनुष्यकृताः तिर्यक्कृताः ( अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्मं सहइ ) अनुलोमा वा प्रतिलोमा वा तान् उत्पन्नान् सम्यक् सहते ( तितिक्खइ खमइ अहियासेइ ) तितिक्षते क्षमते अध्यासयति, तत्र देवोपसर्गः कमठसम्बन्धी, स चैवं - स्वामी प्रवज्यैकदा विहरन् तापसाश्रमे कुपसमीपे न्यग्रोधाधो निशि प्रतिमया स्थितः, इतः स मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुं आगत्य क्रोधान्धः स्वविकुर्वितशार्दूलवृश्चिकादिभिरभीतं प्रभुं निरीक्ष्य गगनेऽन्धकारसन्निभान् मेघान् विकुर्व्य कल्पान्तमेघवहर्षितुं आरेभे विद्युतश्च अतिरौद्राकारा दिशि दिशि
For Private & Personal Use Only
सुत्रो ०
॥३८९॥
ww.jainelibrary.org