SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ कल्प सुबो० 0000000000000000000000000000000000000000000000000000 ॥ तएणं से पासे भगवं अणगारे जाए, इरियासमिए जाव अप्पाणं भावमाणस्स तेसीइं । राइंदियाई विकंताई, चउरासीइमस्स राइंदियस्त अंतरा वहमाणस्त जे से गिम्हाणं पढमें मासे पढमे पक्खे चित्तबहुले प्रसृताः, गर्जारवं च ब्रह्माण्डस्फोटसदृशं अकरोत् , क्षणादेव च प्रभुनासाग्रं यावज्जले प्राप्ते आसनकम्पेन धरणेन्द्रो महिषभिः समं आगत्य फणैः प्रभं आच्छादितवान , अवधिना च विज्ञातोऽमर्षेण वर्षन् मेघमाली धरणेन्द्रेण हक्कितः प्रभु शरणीकृत्य स्वस्थानं ययौ, धरणन्द्रोऽपि नाट्यादिभिः प्रभुपूजां विधाय स्वस्थानं ययौ, | एवं देवादिकृतानुपसर्गान् सम्यक् सहते ।। १५८ ॥ (तएणं से पासे भगवं अणगारे जाए) ततः स पार्थो भगवान् अनगारो जातः (इरियासमिए जाव अप्पाणं भावमाणस्स ) ईर्यायां समितः यावत् आत्मानं भावयतः (तेसीइं राइंदियाई विइकंताई) त्यशीतिः अहोरात्रा व्यतिक्रान्ताः (चउरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स) चतरशीतितमस्य अहोरात्रस्य अन्तरा वर्तमानस्य (जे से गिम्हाणं पढमे मासे पढमे पक्खे) योऽसौ ग्रीष्मकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) 260000०००००००००००००००००००००००००००००००000000000000000 ||३९०॥ ३२!! Jain Education in For Private & Personel Use Only siww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy