SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥३९॥ 00000000000000000000000000000000000000000000 तस्स णं चित्तबहुलस्स चउत्थीपक्खणं पुठ्वण्हकालसमयंसि धायइपायवस्स अहे छटेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने, जाव जाणमाणे पासमाणे विहरइ ॥१५९॥ ॥ पासस्स णं अरहओ परिसादाणीयस्स अट्र गणा अट्र गणहरा हत्था, चैत्रस्य बहलपक्षः, कृष्णपक्षः ( तरस णं चित्तबहलस्स चउत्थीपक्खेणं) तस्य चैत्रबहुलस्य चतुर्थीदिवसे ( पुवाहकालसमयांस ) पूर्वाह्नकालसमये प्रथमप्रहरे (धायइपायवस्स अहे ) धातकीनामवृक्षस्य अधः (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपानकेन जलरहितेन (विसाहाहि नखत्तेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( झाणंतरिआए वट्टमाणस्स ) शक्लच्यानमध्यभागे वर्त्तमानस्य (अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ) अनन्ते अनुपमे यावत् केवलवरज्ञानदर्शने समुत्पन्ने (जाव जाणमाणे पासमाणे विहरइ ) यावत् सर्वभावान् जानन पश्यंश्च विहरति ।। १५९ ॥ (पासरस णं अरहओ पुरिसादाणीयस्स ) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अट्ठ गणा अट्ठ गणहरा 1000000000000000000000000000000000000000000000000000 ॥३९.१॥ Jain Education Irel For Private Personel Use Only Tww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy