SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबा. ||३९२॥ 00000000000000000000000000000000000000000 तंजहा-सुभे य १ अज्जघोसे य २ वसिढे ३ बंभयारि य ४ । सोमे ५ सिरिहरे ६ चेव वीरभद्दे ७ जसेवि य ८ ॥१६॥ पासस्स णं अरहओ पुरिसादाणीयस्य अज्जदिन्नपामुक्खाओ सोलस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ॥१६१॥ हुत्था ) अष्टौ गणा अष्टौ गणधराश्च अभवन, तत्र एकवाचनिका यतिसमूहा गणास्तन्नायकाः सूरयो गणधरास्ते श्रीपार्श्वस्य अष्टौ, आवश्यके तु दश गणा दश गणधराश्चोक्ताः, तस्मादिह स्थानाङ्गे च द्वौ अल्पायुष्कत्वादिकारणान्नोक्ती, इति टिप्पनके व्याख्यातं (तंजहा) तद्यथा (सुभे य १ अज्जघोसे य २) शुभश्च १ आर्यघोषश्च २ ( वसिढे ३ बंभयारि य ४) वशिष्टः ३ ब्रह्मचारी ४ च ( सोमे ५ सिरिहरे ६ चेव.) सोमः ५ श्रीधरश्चैव ६ (वीरभद्दे ७ जसेवि य ८)॥१॥ वीरभद्रः ७ यशस्वी ८ च ॥ १६ ॥ (पासस्स णं अरहओ पुरिसादाणीयस्स ) पार्श्वस्य अर्हतः पुरुषादानीयस्य ( अज्जदिन्नपामुक्खाओ ) आर्यदिन्नप्रमुखाणि ( सोलस समणसाहस्सीओ ) षोडश श्रमणसहस्राणि ( उक्कोसिआ समणसंपया हुत्था ) उत्कृष्टा एतावती १ मणसम्पदा अभवत् ॥ १६१ ।। ०००००००००००००00000000000000 00000000000०००००००००० ॥३९२।। Jain Education in For Private & Personel Use Only Silaw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy