________________
कल्प.
॥४०॥
00000000000000000000000000000000000000000
कृष्णेनोग्रसेनपुत्री राजीमती मागिता, लग्नं पृष्टश्च क्रोष्टिकनामा ज्योतिर्वित् प्राह-वर्षास शुभकाणि । नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य । विवाहस्य तु का कथा ॥. १ ॥ समुद्रस्तं बभाषेऽथ । कालक्षेपोऽत्र नार्हति ।। नेमिः कथञ्चित् कृष्णेन । विवाहाय प्रवर्तितः ॥ २ ॥ माभूद्विवाहप्रत्यूहो । नेदीयस्तदिनं वद ॥ श्रावणे मासि तेनोक्ता । ततः षष्ठी समुज्ज्वला ॥ ३ ॥ चलितश्च श्रीनेमिकुमारः रफारशङ्गारः प्रजाप्रमोदकरो रथारूढो धृतातपत्रसारः श्रीसमद्रविजयादिदशाह केशवबलभद्रादिविशिष्टपरिवारः शिवादेवीप्रमखप्रमदाजेगीयमानधवलमडलविरतारः पाणिग्रहणाच, अग्रतो गच्छंश्च वीक्ष्य सारथिं प्रति, कस्येदं कृतमङ्गलभरं धवलमन्दिरं इति पृष्टवान् , ततः सोऽङ्गुल्यग्रेण दर्शयन् इति जगाद, उग्रसेननृपस्य तव श्वसुरस्यायं प्रासाद इति, इमे च तव भार्यावा. राजीमत्याः सख्यौ चन्द्राननामृगलोचनाभिधाने, मिथो वार्त्तयतः, तत्र मृगलोचना विलोक्य चन्द्राननां प्राह, हे चन्द्रानने ! स्त्रीवर्गे एका राजीमत्येव वर्णनीया, यस्याः अयमेतादृशो वरः पाणिं गृहीष्यति, चन्द्रवदनापि मृगलोचनामाह-राजीमतीमद्भुतरूपरम्यां । निर्माय धातापि यदीदृशेन ।। बरेण नो योजयति प्रतिष्ठां । लभेत विज्ञानविचक्षणः काम् ॥ १॥ इतश्च तूर्यशब्दमाकर्ण्य मातृगृहात् राजीमती सखीमध्ये प्राप्ता. हे सख्यौ भवतीभ्यामेव
Jain Education in
For Private & Personel Use Only
S
w.jainelibrary.org