SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 000000 .0000000 कल्प 1४०५॥ भृशमरिष्टकुमार विचारय । कलय देवर चारुगृहस्थतां । रचय बन्धुमनस्सु च सुस्थताम् ॥ ३ ॥ अथ जगाद।। सुबो. च जाम्बुवती जवात् । शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिर्गृही । शिवमगादिह जातसुतोऽपि हि | ॥ ४ ॥ पद्मावतीति समुवाच विना वधूटीं । शोभा न काचन नरस्य भवत्यवश्यम् ॥ ना केवलस्य पुरुषस्य करोति कोऽपि । विश्वाप्तमेष विट एव भवेदभार्यः । ॥ गान्धारी जगौ-सज्जन्ययात्राशुभसङ्घसार्थ-पर्वोत्सवा वेश्मविवाहकृत्यम् ॥ उद्यानिकापुङह्मणपर्षदश्च । शोभन्त एतानि विनाङ्गानां नो ॥ ६॥ गौरी उवाच-अज्ञानभाज: किल पक्षिणोऽपि । क्षिती परिभ्रम्य वसन्ति सायम् ॥ नीडे खकान्तासहिताः सखेन । ततोऽपि कि देवर मूढक् त्वम् ।। ७॥ लक्ष्मणाप्यवोचत्-लानादिसाइपरिक्रियायां । विचक्षणः प्रीतिरसाभिरामः ॥ विस्रम्भपात्रं विधुरे सहायः। कोऽन्यो भवेन्ननमृते प्रियायाः ॥ ८॥ सप्तीमाप्यवादीत्-विना प्रियां को गृहमागतानां । | प्राघूर्णकानां मुनिसत्तमानाम् ॥ करोति पजाप्रतिपत्तिमन्यः । कथं च शोभां लभते मनुष्यः ॥ ९॥। | एवमन्यासां अपि गोपाङ्गनानां वाचोयुक्त्या यदुनामाग्रहाच्च मौनावलम्बितमपि स्मिताननं जिनं निरीक्ष्य, ॥४०५॥ अनिषिद्धं अनुमतमिति न्यायात् नेमिना पाणिग्रहणं स्वीकृतमिति ताभिर्नाटं उद्घोषितं, तथैव जनोक्तिरिति, ततः 00000One doe 00000000000000000000000000000000000 00000000 Jain Education in For Private & Personel Use Only . w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy