SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो ॥४.४॥ 00000000000000000000000000000000000000000000000000 केसरसारनीरनिकरैराच्छोटयन्ति प्रभुं । काश्चिद बन्धुरपुष्पकन्दुकभर्निनन्ति वक्षःस्थले ॥ काश्चित्तीक्ष्णकटाक्षलक्षविशिखैर्विद्ध्यन्ति नर्मोक्तिभिः । काश्चित्कामकलाविलासकुशला विरमापयाञ्चक्रिरे ॥ १ ॥ ततश्च-तावत्यः प्रमदाः ।। सुगन्धिपयसा स्वर्णादिशृङ्गी शं । भृत्वा तज्जलनिर्झरैः पृथुतरैः कर्तुं प्रभुं व्याकुलम् || प्रावर्तन्त मिथो हसन्तिः सततं क्रीडोल्लसन्मानसा-स्तावद्वयोमनि देवगीरिति समुद्भूता श्रुता चाखिलैः ॥ १ ॥ मुग्धाः स्थ प्रमदा यतोऽमरगिरौ गीवाणनाथैश्चतुः-षष्टया योजनमानवक्त्रकुहरैः कुम्मैः सहस्राधिकैः ॥ बाल्येऽपि स्वपितो य एष भगवान्नाभून्मनागाकुलः । कर्तु तस्य सुयत्नतोऽपि किमहो युष्माभिरीशिष्यते ॥ २ ॥ ततो नेमिरपि हरिं ताश्च सर्वा जलैराच्छोटयति स्म, कमलपुष्पकन्दुकैस्ताडयति स्म इत्यादि सविस्तार जलक्रीडां कृत्वा तटमागत्य नेमि स्वर्णासने निवेश्य सर्वा अपि गोप्यः परिवेष्टय स्थिताः, तत्र रुक्मिणी जगा+निर्वाहकातरतयोहहसे न यत्वं । कन्यां तदेतदविचारितमेव नेमे ॥ भ्राता तवास्ति विदितः सुतरां समर्थो द्वात्रिंशदुन्मितसहस्रवधूर्विवोढा ॥१॥ तथा सयभामाप्युवाच-ऋषभमुख्याजिनाः करपीडनं । विदधिरे दधिरे चमहीशताम् । बुभुजिरे विषयांश्च बहून् सुतान् । सुषविरे. शिवमप्यथ लेभिरे ॥ २॥ त्वमसि किन्तु नवोऽय: शिवङ्गमी । 00000000000000000000000000000000 ४.४॥ Blesomeone Jain Education For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy