SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ कल्पी Fll सो. ॥४०३ 00000000000000000000000000000000000000 दिकं । सपदि बान्धव युद्धमिहावयोः ॥ बलपरीक्षणकृजवालनं ।। भवतु नान्यरणः खलु युज्यते ॥ | हाभ्यां तथैव स्वीकृतं-कृष्णप्रसारितं बाहुँ। नेमिर्नेत्रलतामिव ।। मृणालदण्डवच्छीघं । बालयामास लीलया ॥ १ ॥ शाखानिभे नेमिजिनस्य बाहौ । ततः स शाखामृगवहिलमः । चक्रे निजं नाम हरिय॑थार्थ-मुद्यद्विषादद्विगुणासितास्यः ॥ २ ॥ ततो महतापि पराक्रमेण नेमिभुजेऽवलिते सति विषण्णाचित्तः कृष्णो मम राज्यमेष सुखेन गृहीष्यतीति चिन्तातुरः स्वचित्ते चिन्तयामास-क्लिश्यन्ते केवलं स्थूलाः । सुधीस्तु फलमश्नुते ॥ ममन्थ शङ्करः | सिन्धुं । रत्नान्यापुर्दिवैौकसः ॥ १ ॥ अथवा, क्लिश्यन्ते केवलं स्थूलाः । सुधीस्तु फलमश्नुते ॥ दन्ता दलन्ति कष्टेन । जिह्वा गिलति लीलया ॥ ३ ॥ ततो बलभद्रेण सहालोचयति, किं विधास्ये, नेमिस्तु राज्यलिप्सुर्बलवांश्च, तत आकाशवाणी प्रादुरभूदहो हरे पुरा नमिनाथेन कथितमासीद्यदुत हाविंशस्तीर्थकरो नेमिनामा कुमार पुत्र प्रव्रजिष्यतीति श्रुत्वा निश्चिन्तो निश्चयार्थ नेमिना सह जलक्रीडां कर्तुं अन्तःपुरीपरिवृतः सरोऽन्तरे प्रविष्टः, तत्र च-प्रणयतः परिगृह्य करे जिनं । हरिरवेशयदाशु सरोऽन्तरे ॥ तद्नु शीघ्रमसिञ्चत नेमिनं । कनकशृङ्गाजलैर्घसृणाविलैः॥ १॥ तथा रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान् , यदयं नेमिनिःशवं क्रीडया पाणिग्रहाभिमुखीकार्यः, ततश्च ता.अपि काषित 0000000000000000000000008 ॥४०३॥ Jain Education Inter For Private & Personel Use Only sale.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy