SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ०२॥ 0000000000000000000000 अरिटुनेमी नामेणं) यावत् तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्ना कृत्वा, यस्मात् भगवति गर्भस्थे मातारिष्टरत्नमयं नेमि चक्रधारां स्वप्नेऽद्राक्षीत् , ततोऽरिष्टनेमिः, अकारस्य अमङ्गलपरिहरार्थत्वाच्च अरिष्टनेमिरिति, रिष्टशब्दो हि अमङ्गलवाचीति, कुमारस्तु अपरिणीतत्वात् , अपरिणयनं तु एवं—एकदा यौवनाभिमुखं नेमि निरीक्ष्य शिवादेवी समवदत्, वत्सानुमन्यस्व पाणिग्रहणं, पूरय चास्मन्मनोरथं, स्वामी तु योग्यां कन्यां प्राप्य परिणेष्यामीति प्रत्युत्तरं ददौ, ततः पुनरेकदा कौतुकरहितोऽपि भगवान् मित्रप्रेरितः क्रीडमानः कृष्णायुधशालायामु| पागमत् , तत्र कौतुकोत्सुकैर्मित्रैविज्ञप्तोऽङ्गुल्यग्रे कुलाल चक्रवच्चकं भ्रामितवान् , शाई धनुर्मणालबन्नामितवान् , कौमुदकीगदां यष्टिवदुत्पाटितवान् , पाञ्चजन्यं शङ्ख च मुखे धृत्वा आपरितवान् तदा च-निर्मूल्यालानमूलं व्रजति गजगणः खण्डयन वेश्ममालां । धावन्त्युत्रोट्य बन्धान् सपदि हरिहया मन्दुरायाः प्रणष्टाः ॥ शब्दाद्वैतं समस्तं बधिरितमभवत्तत्पुरं व्यग्रमुग्रं । श्रीनेमेर्वक्त्रपद्मप्रकटितपवनैः परिते पाञ्चजन्ये ॥१॥ तं तादृशं च शब्दं निशम्योत्पन्नः कोऽपि वैरीति व्याकुलचित्तः केशवस्त्वरितं आयुधशालायां आगतः, दृष्ट्वा च नेमि चकितो निजभुजबलतुलनाय | आवाभ्यां बलपरीक्षा क्रियते इति नेमिं वदस्तेन सह मल्लाक्षाटके जगाम, श्रीमेमिराह-अनुचितं ननु भृलुठना 1000000000000000000000000000000000000000000000000000 0000000000000 ॥४०२॥ Jain Education in For Private Personel Use Only S ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy