________________
कल्प०
सुबो.
११.१॥
000000000000000000000000000000000000000000000000000
॥ तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं पढमे मासे दुच्चे पश्खे | सावणसुद्धे-तस्स णं सावणसुद्धस्स पंचमीपक्खणं नवण्हं मासाणं बहुपडिन्नाणं जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ जम्मणं समुद्दविजयाभिलावेणं नेयव्वं जाव तं होउ णं कुमारे अरिहनेमी नामेणं ॥ रणादिवर्णनं अत्र भणितव्यम् ॥ १७१ ॥
(तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( अरहा अरिट्ठनेमी) अर्हन अरिष्टनेमिः ( जे से वासाणं पढमे मासे दुच्चे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्ष: ( सावणसुद्धे ) श्रावणशुद्ध: ( तस्स णं सावणसुद्धस्स पंचभीपक्खणं) तस्य श्रावणशुद्धस्य पञ्चमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु बहुप्रतिपुर्णेषु सत्सु ( जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं ) यावत् चित्रानक्षत्रे चन्द्रयोगं उपागते सति ( आरोग्गारोग्गं दारयं प्याया) अरोगा शिवा अरोगं दारकं प्रजाता ( जम्मणं समुद्दविजयभिलावेणं नेयव्यं ) जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्यः ( जाव तं होउ णं कुमारे
100000000000000000000000000000000000000000000000
180111
For Private Personal use only
Jain Education int
jainelibrary.org