SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. ११.१॥ 000000000000000000000000000000000000000000000000000 ॥ तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं पढमे मासे दुच्चे पश्खे | सावणसुद्धे-तस्स णं सावणसुद्धस्स पंचमीपक्खणं नवण्हं मासाणं बहुपडिन्नाणं जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ जम्मणं समुद्दविजयाभिलावेणं नेयव्वं जाव तं होउ णं कुमारे अरिहनेमी नामेणं ॥ रणादिवर्णनं अत्र भणितव्यम् ॥ १७१ ॥ (तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( अरहा अरिट्ठनेमी) अर्हन अरिष्टनेमिः ( जे से वासाणं पढमे मासे दुच्चे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्ष: ( सावणसुद्धे ) श्रावणशुद्ध: ( तस्स णं सावणसुद्धस्स पंचभीपक्खणं) तस्य श्रावणशुद्धस्य पञ्चमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु बहुप्रतिपुर्णेषु सत्सु ( जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं ) यावत् चित्रानक्षत्रे चन्द्रयोगं उपागते सति ( आरोग्गारोग्गं दारयं प्याया) अरोगा शिवा अरोगं दारकं प्रजाता ( जम्मणं समुद्दविजयभिलावेणं नेयव्यं ) जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्यः ( जाव तं होउ णं कुमारे 100000000000000000000000000000000000000000000000 180111 For Private Personal use only Jain Education int jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy