________________
कल्प.
सुबो.
॥४०॥
1000000000000000000000000000000000000000000000000000
कत्तिअबहुले-तस्स णं कत्तियबहुलस्स बारसीपक्खेणं अपराजिआओ महाविमाणाओ बत्तीसं सागरोवमट्टिइआओ अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे भारहेवासे सोरियपुरे नयरे समुद्दविजयस्स रन्नो भारिआए सिवाए देवीए पुवरत्तावरत्तकालसमयंसि जाव चित्ताहिं गब्भत्ताए
वक्रते-सव्वं तहेव सुमिणदंसण-दविणसंहरणाइअं इत्थ भाणियत्वं ॥ १७१ ॥ ( कत्तिअबहुले) कार्तिकस्य बहुलपक्षः (तरस णं कत्तियबहुलस्स बारसीपक्खेणं) तस्य कार्तिकचहलस्य द्वादशीदिवसे ( अपराजिआओ महाविमाणाओ) अपराजितनामकात् महाविमानात् ( बत्तीसं सागरोवमट्टिइआओ) द्वात्रिंशत् सागरोपमाणि स्थितिर्यत्र ईदृशात् ( अणंतरं चयं चइत्ता ) अनन्तरं च्यवनं कृत्वा ( जंबूदीचे दीवे ) अस्मिन्नेव जम्बूद्वीपे हीपे ( भारहेवासे ) भरतक्षेत्रे ( सोरियपुरे नयरे ) सौर्यपुरे नगरे || ३ ( समुद्दविजयस्स रन्नो ) समुद्रविजयस्य राज्ञः ( भारियाए सिवाए देवीए ) भार्यायाः शिवाया देव्याः कुक्षौ ( पव्वरत्तावरत्तकालसमयंसि ) पर्वापररात्रसमये मध्यरात्रो ( जाव चित्ताहिं गब्भत्ताए वकंते ) यावत् चित्रायां || गर्भतया उत्पन्नः ( सव्वं तहेव सुमिणदसणदविणसंहरणाइअं इत्थ भाणियव्वं ) सर्व तथैव स्वप्नदर्शनद्रव्यसंह
-1000000000000000000000000000000000000000000
Jan Education Inter
For Private
Personel Use Only