SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥३९९॥ 0000000000000000000000000000000000000000000000000000 ॥ तेणं कालेणं तेणं समएणं अरहा अरिटनेमी पंचचित्ते हुत्था, तंजहा-चित्ताहिं :चुएचइत्ता गब्भं वकंते, तहेव उक्खेवो-जाव चित्ताहिं परिनिव्वुए ॥१७॥ तेणं कालेणं तेणं समएणं अरहा अरिटनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे न्तानि, तदा वाचना, ततो युक्तमुक्तं त्रयोदशमशतसंवत्सरस्यायं त्रिंशत्तमः संवत्सरः कालो गच्छतीति, इति श्रीपार्श्वनाथचरित्रं समाप्तम् ॥ १६९ ॥ अथ श्री नेमिनाथस्य जघन्यादिवाचनाभिश्चरित्रमाह-(तेणं कालेणं) तस्मिन्काले (तेणं समएणं) तस्मिन समये ( अरहा अरिठ्ठनेमी पंचचित्ते हुत्था ) अर्हन् अरिष्टनेमेः पञ्च कल्याणकानि चित्रायां अभवन् ( तंजहा ) तद्यथा ( चित्ताहिं चुए चइत्ता गम्भं वक्ते ) चित्रायां च्युतः, व्युत्वा गर्भे उत्पन्न: ( तहेव उक्खेवो ) तथैव चित्राभिलापेन पूर्वोक्तपाठो वक्तव्य इत्यर्थः, (जाव चित्ताहिं परिनिव्वुए ) यावत् चित्रायां निर्वाणं प्राप्तः ॥ १७ ॥ ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( अरहा अरिट्ठनेमी ) अर्हन् अरिष्टनोमिः (जे से वासाणं चउत्थे मासे सत्तमे पक्खे ) योऽसौ वर्षाकालस्य चतुर्थो, मासः सप्तमः पक्षः 00000000000000000000000000000000000000000000000000001 ||३९९॥ Jain Education intellith For Private & Personel Use Only vjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy