SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ कल्प सबा. 0000000000000000000000000000000000000000000000000000 पुठवण्हकालसमयंसि वग्घारियपाणी कालगए विइकंते जाव सब्दुक्खप्पहीणे ॥१६८॥ ॥ पासस्स णं अरहओ पुरिसादाणीअस्स जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाई विइकंताई, तेरसमस्स य वाससयस्स अयं तीसइमे संवच्छरे काले गच्छइ ॥ १६९ ॥ चन्द्रयोगं उपागते सति ( पुवण्हकालसमयसि ) पूर्वाह्नकालसमये, तत्र प्रभोर्मोक्षगमने पूर्वाह्न एव कालः, 'पुब्बरतावरत्तकालसमयंसित्ति ' कचित्पाठस्तु लेखकदोषान्मतान्तरभेदाहा ( वग्धारियपाणी) प्रलम्बितौ पाणी हस्तौ येन स तथा, कायोत्सर्गे स्थितत्वात् प्रलम्बितभुजद्वयः ( कालगए विइकंते जाव सवदुक्खप्पहीणे) भगवान कालगतः व्यतिक्रान्तः यावत् सर्वदुःखप्रक्षीणः ॥ १६८ ॥ (पासरस णं अरहओ पुरिसादाणीअस्स ) पार्श्वस्य अर्हतः पुरुषादानीयरस ( जाव सव्वदुक्खप्पहीणस्स ) यावत् सर्वदुःखप्रक्षीणस्य ( दुवालस वाससयाई विइकंताइं) हादश वर्षशतानि व्यतिक्रान्तानि ( तेरसमस्स य वाससयस्स ) त्रयोदशमस्य वर्षशतस्य ( अयं तीसइमे संवच्छरे काले गच्छइ ) अयं त्रिंशत्तमः संवत्सरः कालो गच्छति, तत्र श्रीपार्श्वनिर्वाणात् पञ्चाशदधिकवर्षशतहयेन श्रीवीरनिर्वाणं, ततश्चाऽशीत्यधिकनववर्षशतानि अतिका 0000000000000000000000000000000000000000000000000000 ३९८॥ in Edualan c a For Private & Personel Use Only 3.11ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy