SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥३९७|| 1000000000000000000000000000000000000000000000000.00 सामन्नपरिआयं पाउणित्ता, एकं वाससयं सव्वाउयं पालइत्ता खोणवेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूसमसुसमाए बहुविइकंताए जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे-तस्स णं सावणसुद्धस्स अट्ठमीपक्खेणं उप्पिं संमेअसेलसिहरंसि अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं प्रतिपूर्णानि सप्तति वर्षाणि (सामन्नपरियायं पाउणित्ता) चारित्रपर्यायं पालयित्वा (एकं वाससयं सव्वाउयं पालइत्ता) एकं वर्षशतं सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु ( इमीसे ओसप्पिणीए ) अस्यामेव अवसर्पिण्यां ( दुसमसुसमाए बहुविइक्वंताए ) दुष्षमसुषमनामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से वासाणं पढमे मासे दुच्चे पक्खे ) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः ( सावणसुद्धे ) श्रावणशुद्ध: ( तस्स णं सावणसुद्धस्स अट्ठमपिक्खेणं ) तस्य श्रावणशुद्धस्य अष्टमीदिवसे (उप्पिं संमेअसेलसिहरांस ) उपरि सम्मेतनामशैलशिखरस्य (अप्पच उत्तीसइमे) आत्मना चतुस्त्रिंशत्तमः (मासिएणं भत्तेणं अपाणएणं ) मासिकेन भक्तेन अपानकेन ( विसाहाहिं नक्खत्तेणं जोगमुवागएणं ) विशाखानक्षत्रे 0000000000000000000000000000000000000000000000000000 ॥३९॥ Jan Education Interations For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy