________________
कल्प.
।
सुबो०
0000000000000000000000000000000000000000000
जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभमी, तिवासपरिआए अंतमकासी ॥ १६७ ॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता, तेसीइं राइंदिआइं छउमत्थपरिआयं पाउणित्ता, देसूणाई सत्तरिवासाइं केव लिपरिआयं पाउणित्ता, पडिपुन्नाइं सत्तरिवासाइं भूमी य ) पर्यायान्तकृमिश्च ( जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी ) चतुर्थ पट्टधरपुरुषं युगान्तकृत्भिः, श्रीपार्श्वनाथादारभ्य चतुर्थ पुरुषं यावत् सिद्धिमार्गो वहमानः स्थितः ( तिवासपरिआए अंतमकासी ) त्रिवर्षपर्याये कश्चिन्मुक्तिं गतः, पर्यायान्तकृद्भूमौ तु केवलोत्पत्तेस्त्रिषु वर्षेषु सिद्धिगमनारम्भः ।। १६७ ॥ (तेणं कालेणं ) तम्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए) पार्श्वः
(तीसं वासाई अगरवासमझे वसित्ता ) त्रिंशत् वर्षाणि गृहस्थावस्थायां उषित्वा स्थित्वा (तेसीइं राइंदिआई) व्यशीति अहोरात्रान् (छउमत्थपरिआयं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा (देसूणाई सत्तरि वासाई) किश्चिदूनानि सप्तति वर्षाणि (केवलिपरिआयं पाउणित्ता) केवलिपर्यायं पालयित्वा (पडिपुन्नाइं सत्तरि वासाई)
100000000000000000000000000000000000०००००००००००
३३
For Private 8 Personal Use Only
Ww.jainelibrary.org
in Eduent an in