SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 0000000000 1000000000000००० कल्प. ॥३०५॥ 1000000000000000000000000000000000000 राजकुमारान् स्वाश्रमफलानि गृह्णतो विलोक्य क्रुद्धस्तानिहन्तुमद्यतः परशुहस्तो धावन् स कूपे पतितः, सक्रोधो || || सुबो मृत्वा तत्रैवाश्रमे पूर्वभवनाम्ना दृष्टिविषोऽहिर्बभूव, स च प्रभुं प्रतिमास्थं विलोक्य क्रुधा ज्वलन् सूर्य दृष्टा दृष्टा दृष्टिज्वालां मुमोच, मुक्त्वा च मा पतन्नयं मां आक्रमतु इत्यपसरति, ततो भृशं क्रुद्धो भगवन्तं ददंश, तथापि भगवन्तं अव्याकुलमेव दृष्टा भगवद्रधिरं च क्षीरसहोदरं दृष्टा " बुज्झ बुझ चंडकोसिआ " इति भगवद्वचनं च समाकर्ण्य जातजातिरमृतिः प्रभुं त्रिः प्रदक्षिणीकृत्य अहो अहं करुणासमुद्रेण भगवता दुर्गतिकूपादुद्धृत इत्यादि मनसा चिन्तयन् प्रपन्नानशनः पक्षं यावद्विले तुण्डं प्रक्षिप्य स्थितो घृतादिविक्रायिकाभिः घृतादिच्छटाभिः पूजितो घृतगन्धागतपीपिलिकाभिः भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्टया सिक्तो मृत्वा सहस्रारे सुरो बभूव; प्रभरपि अन्यत्र विजहार ।। उत्तरवाचालायां नागसेनः स्वामिनं क्षीरण प्रतिलाम्भतवान, पञ्च दिव्यानि जातानि, ततः श्वेताम्ब्यां प्रदेशी राजा स्वामिनो महिमानं कृतवान्, ततः सुरभिपुरं गच्छन्तं स्वामिनं पञ्चमी रथै यका गोत्रिणो राजानो वन्दितवन्तः, ततः सुरभिपुरं गतस्तत्र गङ्गानद्युत्तारे सिद्धयात्रो नाविको लोकान् नावमाराहयति, भगवानपि तां नावमारूढस्तस्मिन्नवसरे च कौशिकारटितं श्रुत्वा नैमित्तिकः क्षेमिलो जगौ, अघास्माकं Todaconeeeeeeeeeeeeeeeeeeee IN३०५॥ Jain Education inte For Private Personal Use Only aw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy