________________
कल्प
सुबो.
॥२१५॥
000000000000000000000000000000000000000 0000000000.
चुन्नवास च, वण्णवासं च, वसुहारवासं च वासिंसु ॥ ९८॥
तएणं से सिद्धत्थे खत्तिए भवगवइवाणमंतरजोइसवेमाणिएहिं देवेहि तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए, पच्चूसकालसमयंसि नगरगुत्तिए सद्दावेइ, (२)
त्ता एवं वयासी ॥ ९९ ॥ दयस्तेषां वृष्टिं च (चुण्णवासं च ) चूर्णनि वासयोगास्तेषां वृष्टिं च (वण्णवासं च) वर्णाः हिङ्गुलादयस्तेषां | वृष्टिं च ( वसुहारवासं च) वसुधारा निरन्तरा द्रव्यश्रेणिस्तस्याः वृष्टिं च ( वासिंसु ) अवर्षयन् ॥ ९८ ॥
(तएणं से सिद्धत्थे खत्तिए) ततोऽनन्तरं स सिद्धार्थः क्षत्रियः ( भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं) भवनपतयः, व्यन्तराः, ज्योतिष्काः, वैमानिकाः, ततः समासस्तैः एवंविधैः देवैः (तित्ययरजम्मणाभिसेयमहिमाए कयाए समाणीए) तीर्थङ्करस्य यो जन्माभिषेकस्तस्य महिम्नि उत्सवे कृते सति (पच्चूसकालसमयंसि ) प्रभातकालतनये (नारगुत्तिए सद्दावेइ ) नगरगोप्नुकान आरक्षकान् शब्दयति आकारयतीत्यर्थः (सदावित्ता) शब्दयित्वा च ( एवं वयासी) एवं अबादीत् ॥ ९९ ॥
00000000000000000000000000000000000000000000000000
1S.
२४५॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org