SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ कल्प सुबो. ॥२१५॥ 000000000000000000000000000000000000000 0000000000. चुन्नवास च, वण्णवासं च, वसुहारवासं च वासिंसु ॥ ९८॥ तएणं से सिद्धत्थे खत्तिए भवगवइवाणमंतरजोइसवेमाणिएहिं देवेहि तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए, पच्चूसकालसमयंसि नगरगुत्तिए सद्दावेइ, (२) त्ता एवं वयासी ॥ ९९ ॥ दयस्तेषां वृष्टिं च (चुण्णवासं च ) चूर्णनि वासयोगास्तेषां वृष्टिं च (वण्णवासं च) वर्णाः हिङ्गुलादयस्तेषां | वृष्टिं च ( वसुहारवासं च) वसुधारा निरन्तरा द्रव्यश्रेणिस्तस्याः वृष्टिं च ( वासिंसु ) अवर्षयन् ॥ ९८ ॥ (तएणं से सिद्धत्थे खत्तिए) ततोऽनन्तरं स सिद्धार्थः क्षत्रियः ( भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं) भवनपतयः, व्यन्तराः, ज्योतिष्काः, वैमानिकाः, ततः समासस्तैः एवंविधैः देवैः (तित्ययरजम्मणाभिसेयमहिमाए कयाए समाणीए) तीर्थङ्करस्य यो जन्माभिषेकस्तस्य महिम्नि उत्सवे कृते सति (पच्चूसकालसमयंसि ) प्रभातकालतनये (नारगुत्तिए सद्दावेइ ) नगरगोप्नुकान आरक्षकान् शब्दयति आकारयतीत्यर्थः (सदावित्ता) शब्दयित्वा च ( एवं वयासी) एवं अबादीत् ॥ ९९ ॥ 00000000000000000000000000000000000000000000000000 1S. २४५॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy