SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ कल्प. २४६॥ 0000000000000000000000000000000000000 ॥ खिप्पामेव भो देवाणुप्पिया खत्तियकुंडग्गामे नयरे चारगसोहणं करेह, (२) त्ता माणुम्माणवणं करेह, करित्ता कुंडपुरं नयरं सभितरवाहिरियं आसियसंम्मज्जिओवलितं । संघाडगतिअचउक्चच्चरचउम्मुहमहापहपहेसु । (खिप्पामेव भो देवाणुप्पिया ) क्षिप्रमेव भो देवानुप्रियाः ( खत्तियकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे ( चारगसोहणं करेह ) चारकशब्देन कारागारं उच्यते, तस्य शोधनं शुद्धिं कुरुत, बन्दिमोचनं कुरुत इत्यर्थः ॥ यत उक्तं-युवराजाभिषेके च । परराष्ट्रापमईने ॥ पुत्रजन्मनि वा मोक्षो । बडानां प्रविधीयते ॥१॥ किंञ्च-(माणुम्माणबद्धणं करेह) तत्र मानं रसधान्यविषयं, उन्मानं तुलारूपं तयोर्वईनं कुरुत (करित्ता) कृत्वा च (कुंडपुरं नयरं सभितरबाहिरिअं) अभ्यन्तरे बहिश्च यथोक्तविशेषणविशिष्टं कुण्डपुरनगरं कुरुत, कारयत, अथ किंविशिष्टं (आसिअ) आसिक्तं सुगन्धजलच्छटादानेन (संमज्जिओवलित्तं) संमार्जितं कचवरापनयनेन, उपलिप्तं छगणादिना, ततः कर्मधारयः, पुनः किं वि० (सिंघाडगतिअचउक्कचच्चरचउम्मुहमहापहपहेस ) शृङ्गाटकं त्रिकोणं स्थानं, त्रिकं मार्गत्रयसंगमः, चतुष्कं. मार्गचतुष्टयसङ्गमः, चत्वरं अनेकमार्गसङ्गमः 0000000000000000000000000000000000000000000000000000 २४६॥ 0000000000 Jain Education Inte For Private & Personel Use Only Mrjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy