SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥२४७|| 900000000000000000000000000000000000000000०० सित्तसुइसंमट्टरत्यंतरावणवाहियं मंचाइमंचकलिअं नाणाविहरागभृसिअझयपडागमंडिलाउल्लोईयमहिअं गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं उवचियचंदणकलसं, चतुर्मुखं देवकुलादि, महापन्था राजमार्गः, पन्थान: सामान्यमार्गाः एतेषु स्थानेषु ( सित्त) सिक्तानि जलेन, अत एव (सुइ) शुचीनि पवित्राणि (संमट्ठ) संमृष्टानि कचवरापनयनेन समीकृतानि (रत्थंतरावणवीहियं) रथ्यान्तराणि मार्गमध्यान, तथा आपणवीथयश्च हट्टमार्गा यस्मिन तत्तथा पुन: किंवि० (मंचाइमंचकलिअं) मञ्चा महोत्सवविलोककजनानां उपवेशननिमित्तं मालकाः, अतिमञ्चकास्तेषां अपि उपरिकृता मालकास्तैः कलितं, पुनः किंवि० (नाणाविहरागभूसिअझयपडागमंडिअं) नानाविधै रागैविभूषिता ये ध्वजाः सिंहादिरूपोपलक्षिता बृहत्पटाः, पताकाश्च लब्यस्ताभिर्मण्डितं विभूषितं, पुनः किंवि० (लाउल्लोइअमहियं) छगणादिना भूमौ लेपनं सेटिकादिना भित्त्यादौ धवलीकरणं, ताभ्यां महितं इव पूजितं इव, पुनः किंवि० (गोसीससरसरत्तचंद| णददरदिन्नपंचंगुलितलं) गोशीर्ष चंदनविशेषः, तथा सरसं यत् रक्तचन्दनं, तथा दर्दरनामपर्वतजातचन्दनं, |||२४७।। | तैः दत्ताः पञ्चाङ्गुलितला हस्तकाः कुड्यादिषु यत्र तत्तथा, पुनः किंवि० ( उवचियचंदणकलसं) गृहान्तश्चतु 1000000000000000000000000000000000000000000000000000 10000000 Jain Education Internet For Private Personel Use Only Mr.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy