________________
कल्प.
सुबो
॥२४८॥
0000000000000000000000000000000000000000000000000000
चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवद्ववग्घारियमल्लदामकलावं पंचवनसरससुरहिमुक्कपुप्फपुंजोवयारकलिअं कालागुरुपवरकुंदुरुकतुरुक्कडझंतधूवमघमघतगंधुदुआभिरामं सुगंधवरगंधिअंगंधवट्टिभूअंकेषु स्थापिताः चन्दनकलशाः यत्र तत्तथा (चंदणघडसुकयतोरणपडिदुवारदेसभागं) चन्दनघटैः सुकृतानि रमणीयानि तोरणानि च प्रतिद्वारदेशभागं द्वारस्य द्वारस्य देशभागे यस्मिन् तत्तथा, पुनः किंवि० (आसत्तोसत्तविपुलवट्टबग्धारियमल्लदामकलावं) आसक्तो भूमिलग्न उत्सत्तश्च उपरिलमो विपुलो विस्तीर्णो वर्तुलः प्रलम्बितो माल्यदामकलापः पुष्पमालासमूहो यस्मिन् तत्तथा, पुनः किंवि० (पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलियं) पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः पुष्पपुञ्जास्तैर्य उपचारो भूमेः पूजा तया कलितं, पुनः किंवि० (कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुद्धआभिरामं) दह्यमानाः य कृष्णागरुप्रवरकुन्दुरुक्कतुरुष्कधूपाः तेषां मघमघायमानो यो गन्धः, तेन उड्याभिरामन्ति अत्यन्तमनोहरं, पुनः किंवि० (सुगंधवरगंधियं)। सुगन्धवराः चूर्णानि तेषां गन्धो यत्र तत्तथा तं, पुनः किंवि० (गंधवट्टिभूयं) गन्धवृत्तिभूतं,
100000000000000000000000000000000000000000000000000014
Jain Education Interi
For Private & Personel Use Only
Trjainelibrary.org