SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. ॥२४९॥ 0000000000000000000000000000000000000000000000006001 नडनदृगजल्लमल्लमुठ्ठियवेलंबगपवगकहगपाढगलासगआरक्खगलंखतूणइल्लतुंबवीणियअणेगतालायराणुचरिअं करेह, कारवेह, (२) ता य जूअसहस्सं मुसलसहस्सं च उस्सवेह, गन्धद्रव्यगुटिकासमानं, पुनः किंवि० ( नडनट्टगजल्लमल्लमुट्टिय) नटा नाटयितारः, नर्त्तकाः स्वयं नृत्यकर्तारः, जल्ला वरचाखेलकाः, मल्लाः प्रतीताः, मौष्ठिका ये मष्ठिभिः प्रहरन्ति ते मल्लजातीयाः ( लंबग) विडम्बका विदूषका जनानां हास्यकारिणः ये समखविकारमत्प्लतयन्ति ते वा ( पवग) प्लवका ये उत्प्लवन्ते गर्त्तादिकमुल्लङ्घयन्ति, नद्यादिकं वा तरन्ति ( कहग) सरसकथावक्तारः (पाढग ) सूक्तादीनां पाठकाः (लासग) लासका ये रासकान् ददति (आरक्खग) आरक्षकास्तलवराः (लंख) लङ्खा वंशानखेलकाः (मंख ) मङ्खाचित्रफलकहस्ता भिक्षुका गौरीपुत्रा इति प्रसिद्धाः ( तूणइल्ल) तूणाभिधानवादित्रवादकाः भिक्षुविशेषाः ( तुंबवीणिय ) तुम्बवीणिका वीणावादकाः, तथा ( अणेगतालायराणुचरियं) अनेके ये तालाचरास्तालादानेन प्रेक्षाकारिणस्तालान् कुट्टयन्तो वा ये कथां कथयन्ति, तैः अनुचरितं संयुक्तं, एवंविधं क्षत्रियकुण्डग्राम नगर ( करेह कारवेह ) कुरुत स्वयं, कारयत अन्यैः ( करित्ता कारवित्ता य) कृत्वा कारयित्वा च ( जूअसहस्सं 000000000000000000000000000000000000000000000000001 २ Jain Education Intem For Private & Personal Use Only ___www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy