________________
कल्प.
॥२५॥
1000000000000000000000000000000000000000000000000000
उस्स वित्ता ममेयमाणत्ति पञ्चप्पिणह ॥ १०॥ तएणं ते कोडुंबियपुरिसा सिद्धत्थेणं रन्ना एवं वत्ता समाणा हटतह जाव हियया करयल-जाव-पडिसनित्ता खिप्पामेव कंड परे नयरे
चारगसोहणं जाव उस्स वित्ता, मुसलसहस्तं च उस्सवेह ) यूपाः युगानि तेषां सहस्रं, तथा मुशलानि प्रतीतानि तेषां सहस्रं ऊ/कुरुत यगमसलो करणेन च तत्रोत्सवे प्रवर्त्तमाने शकटखेटनखण्डनादिनिषेधः प्रतीयते इति वृद्धाः ( उस्सवित्ता ) तथा कृत्वाच ( मम एयमाणत्तियं पच्चप्पिणह ) मम एतां आज्ञा प्रत्यर्पयत, कार्य कृत्वा कृतं इति मम कथयतेत्यर्थः ॥ १०॥
(तएणं ते कोडुंबियपुरिसा ) ततः ते कौटुम्बिकपुरुषाः ( सिद्धत्थेणं रन्ना ) सिद्धार्थेन राज्ञा ( एवं वुत्ता | समाणा) एवं उक्ताः सन्तः ( हट्टतुट्ठ जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः ( करयल जाव पडिसुणित्ता ) करतलाभ्यां यावत् अञ्जलिं कृत्वा, प्रतिश्रुत्य अङ्गीकृत्य (खिप्पामेव कुंडपुरे नयरे ) शीघ्रमेव क्षत्रियकुण्डग्रामे नगरे (चारगसोहणं जाव उस्सवित्ता) बन्दिगृहशोधनं बन्दिमोचनं यावत् मुशलसहस्रं
0000000000000000000000000००००००००००००००००००००
॥२५॥
Jain Education in
For Private & Personal Use Only
PMw.jainelibrary.org