SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ कल्प● ॥२५१॥ जेणेव सिद्धत्थे खत्ति तेणेव उवागच्छंति ( २ ) ता सिद्धत्थस्स खत्तियस्स तमाणत्तिअं पञ्च प्पिणंति ॥ १०० ॥ तएणं सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, ( २ ) त्ता जाव सव्वोरोहेणं चोर्ध्वकृत्य ( जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः ( तेणेव उत्रागच्छंति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता ) उपागत्य च ( सिद्धत्थस्स खत्तिअरस ) सिद्धार्थस्य क्षत्रियस्य ( तमाणत्तियं पञ्चष्पिणंति ) तां आज्ञां प्रत्यर्पयन्ति, कृत्वा निवेदयन्ति ॥ १०१ ॥ ( तणं सिद्धत्थे राया ) ततोऽनन्तरं सिद्धार्थो राजा ( जेणेव अट्टणसाला ) यत्रैव अट्टनशाला, परमणस्थानं ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता ) उपागत्य ( जाव सव्वोरोहेणं ) अत्र यावत् शब्दात् सव्विढीए, सव्वजुइए, सव्वबलेणं, सव्ववाहणेणं, सव्वसमुदएणं इत्येतानि वाच्यानि, | तेषां चायमर्थः – ' सध्विद्वृीएत्ति' सर्वया ऋद्ध्या युक्त इति गम्यं, एवं सर्वेष्वपि विशेषणेषु वाच्यं, सर्वया युक्त्या उचितवस्तुसंयोगेन, सर्वेण बलेन सैन्येन, सर्वेण वाहनेन शिबिकातुरगादिना, सर्वेण समुदयेन परिवारादिस गृहेन, Jain Education Internation For Private & Personal Use Only सुबो ||२५१॥ v.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy