SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. ॥२५२॥ 000000000000000000000000000000000000000000000000000 सव्वपुप्फगंधवत्थमल्लालंकारविभूसाए सव्वतुडिअसदनिनाएणं महया इड्डीए महया जुइए महया समुदएणं महया तुडिअजमगसमगपवाइएणं संखपणवभेरिजल्लरिखरमुहिहुडुक्कमुरजमुईगदुंदुहिनिग्घोसनाइयरवेणं, एवं यावत्शब्दसूचितं अभिधाय, ततः · सबोरोहेणं' इत्यादि वाच्यं । तत्र — सव्वोवरोहेणंति ' सर्वावरोधेन सर्वेण अन्तःपुरेणेत्यर्थः ॥ ( सव्वपुप्फगंधवत्थमल्लालंकारविभूसाए ) सर्वया पुष्पगन्धवस्त्रमालालङ्काराणां विभूषया युक्तः ( सव्वतुडियसद्दनिनाएणं ) सर्ववादित्राणि तेषां शब्दो निनादः प्रतिरवश्व, तेन युक्तः ( महया इट्ठीए) महत्या ऋद्धया छत्रादिरूपया युक्तः ( महया जुईए ) महत्या युक्त्या, उचिताडम्बरेण युक्तः (महया बलेणं) महता बलेन चतुरङ्गसैन्येन युक्तः (महया वाहणेणं ) महता वाहनेन, शिबिकादिना युक्तः (महया समुदएणं) महता समुदयेन, स्वकीयपरिवारादिसमूहेन युक्तः (महया वस्तुडियजमगसमगप्पवाइएणं ) महत् विस्तीर्ण यत् वराणां प्रधानानां त्रुटितानां वादित्राणां जमगसमग युगपत् प्रवादितः शब्दस्तेन तथा (संखपणवभेरिझल्ल| रिखरमुहिहुडुक्कमुरजमुइंगदुदंहिनिग्घोसनाइयरवेणं) शङ्खः प्रतीतः, पणवो मृत्पटहः, ढक्का झल्लरी प्रतीता, 000000000000000000000000000000000000000000000000000 २५२॥ Jain Education in For Private & Personel Use Only Haw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy