________________
व. ल्प०
॥२४४॥
Jain Education
॥ जं रयणिं च णं समणे भगवं महावीरे जाए, तं रयणिं च णं, बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धत्थरायभवणंस हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं च, आभरणवासं च, पत्तवासं च पुष्पवासं च फलवासं च, वोअवासं च, मछवासं च, गंधवासं च,
( जं स्यणि चणं समणे भगवं महावीरे जाए ) यस्यां च रजन्यां श्रमणो भगवान् महावीरः जातः ( तं स्यणि चणं ) तस्यां रजन्यां ( बहवे बेसमगकुंडधारी ) बहवः वैश्रमणस्य आज्ञाधारिणः ( तिरियजंभगा देवा ) एवंविधा: तिर्यग्जृम्भकाः देवा: ( सिद्धत्थरायभवणंसि ) सिद्धार्थराजमन्दिरे ( हिरण्णवासं च ) रूप्यवृष्टिं च (सुवण्णवासं च ) सुवर्णदृष्टिं च ( वयरवासं च ) वज्राणि हीरका : तेषां वृष्टिं च (बत्थवासं च) वस्त्राणां वृष्टिं च (आभरणवासं च ) आभरणवृष्टिं च ( पत्तवासं च ) पत्राणि नागवल्लीप्रमुखाणां, तेषां वृष्टिं च ( पुप्फत्रासं च ) पुष्पाणां वृष्टिं च ( फलवासं च ) फलानि नालिकेरादीनि तेषां वृष्टिं च ( बीयासं (च) बीजानि शाल्यादीनि तेषां वृष्टिं च ( मल्लवासं च ) मालयानां वृष्टिं च ( गंधवासं च ) गन्धाः कोष्टपुटा
For Private & Personal Use Only
सुबो०
| ॥ २४४॥
Www.jainelibrary.org