SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 000000000 कल्प. सबो. ॥२४३॥ eeeeeeeeeeeeeeeeeeeeeeeeeeeeee Moon | विधायारात्रिकं पुनः ॥ सनृत्यगीतवाद्यादि । व्यधुर्विविधमुत्सवम् ।। ३९ ॥ उन्मृज्य गन्धकाषाय्या दिव्ययाङ्गं हरिविभोः। विलिप्य चन्दनाद्यैश्च । पुष्पाद्यैस्तमपूजयत् ॥४०॥ दर्पणो १ वर्धमानश्च २ । कलशो ३ मीनयोर्युगम् | ४ ॥ श्रीवत्स ५ स्वस्तिके ६ नन्द्या-वर्त्त ७ भद्रासने ८ इति ॥४१॥ शक्रः स्वामिपुरो रत्न-पट्टके रूप्यतण्डुलैः।। आलिख्य मङ्गलान्यष्टा-विति स्तोतुं प्रचक्रमे ॥४२॥ शनोऽथ जिनमानीय । विमुच्याम्बान्तिके ततः ।। संजहार प्रतीबिम्बा-ऽवस्वापिन्यो स्वशक्तितः ॥ ४३ ॥ कुण्डले क्षौमयुग्मं चो-च्छीर्षे मुक्त्वा हरिय॑धात् ॥ श्रीदामरत्नदामाढ्य-मुल्लोचे स्वर्णकन्दुकम् ॥ ४४ ॥ हात्रिंशद्रत्नरैरूप्य-कोटिवृष्टिं विरच्य सः।। बाढमाघोषयामासे-ति सुरैराभियोगिकैः ॥ ४५ ॥ स्वामिनः स्वामिमातुश्च । करिष्यत्यशुभं मनः ॥ सप्तधार्यमञ्जरीव । शिरस्तस्य स्फुटिष्यति ॥४६॥ स्वाम्यङ्गुष्ठे ऽमृतं न्यस्ये-त्यर्हज्जन्मोत्सवं सुराः ॥ नन्दीश्वरेऽष्टाहिकां च । कृत्वा जग्मुर्यथाक्रमम् १७ ॥ इति देवकृतः श्रीमहावीरजन्मोत्सवः ।। अस्मिन्नवसरे राज्ञे । दासी नाम्ना प्रियंवदा ॥ तं पुत्रजननोदन्तं । गत्वा शीघ्रं न्यवेदयत् ॥ १॥ सिद्धार्थोऽपि तदाकर्ण्य। प्रमोदभरमेदुरः ॥ हर्षगद्गद्गी रोमो-गमदन्तुरभूघनः ॥२॥ विना किरीटं तस्यै खा-सर्वानालङ्कृति ददौ ॥ तां धौतमस्तकां चके । दासत्वापगमाय सः ॥३॥ २४३॥ 000000000000000 Jain Education in For Private Personal use only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy