________________
000000000
कल्प.
सबो.
॥२४३॥
eeeeeeeeeeeeeeeeeeeeeeeeeeeeee Moon
| विधायारात्रिकं पुनः ॥ सनृत्यगीतवाद्यादि । व्यधुर्विविधमुत्सवम् ।। ३९ ॥ उन्मृज्य गन्धकाषाय्या दिव्ययाङ्गं हरिविभोः। विलिप्य चन्दनाद्यैश्च । पुष्पाद्यैस्तमपूजयत् ॥४०॥ दर्पणो १ वर्धमानश्च २ । कलशो ३ मीनयोर्युगम् | ४ ॥ श्रीवत्स ५ स्वस्तिके ६ नन्द्या-वर्त्त ७ भद्रासने ८ इति ॥४१॥ शक्रः स्वामिपुरो रत्न-पट्टके रूप्यतण्डुलैः।। आलिख्य मङ्गलान्यष्टा-विति स्तोतुं प्रचक्रमे ॥४२॥ शनोऽथ जिनमानीय । विमुच्याम्बान्तिके ततः ।। संजहार प्रतीबिम्बा-ऽवस्वापिन्यो स्वशक्तितः ॥ ४३ ॥ कुण्डले क्षौमयुग्मं चो-च्छीर्षे मुक्त्वा हरिय॑धात् ॥ श्रीदामरत्नदामाढ्य-मुल्लोचे स्वर्णकन्दुकम् ॥ ४४ ॥ हात्रिंशद्रत्नरैरूप्य-कोटिवृष्टिं विरच्य सः।। बाढमाघोषयामासे-ति सुरैराभियोगिकैः ॥ ४५ ॥ स्वामिनः स्वामिमातुश्च । करिष्यत्यशुभं मनः ॥ सप्तधार्यमञ्जरीव । शिरस्तस्य स्फुटिष्यति ॥४६॥ स्वाम्यङ्गुष्ठे ऽमृतं न्यस्ये-त्यर्हज्जन्मोत्सवं सुराः ॥ नन्दीश्वरेऽष्टाहिकां च । कृत्वा जग्मुर्यथाक्रमम्
१७ ॥ इति देवकृतः श्रीमहावीरजन्मोत्सवः ।। अस्मिन्नवसरे राज्ञे । दासी नाम्ना प्रियंवदा ॥ तं पुत्रजननोदन्तं । गत्वा शीघ्रं न्यवेदयत् ॥ १॥ सिद्धार्थोऽपि तदाकर्ण्य। प्रमोदभरमेदुरः ॥ हर्षगद्गद्गी रोमो-गमदन्तुरभूघनः ॥२॥ विना किरीटं तस्यै खा-सर्वानालङ्कृति ददौ ॥ तां धौतमस्तकां चके । दासत्वापगमाय सः ॥३॥
२४३॥
000000000000000
Jain Education in
For Private Personal use only
w.jainelibrary.org