SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥२४२॥ 500000000000000000000000000000000000000000000000000 घृतकुम्भा इव स्फुटम् ॥ २८॥ सिञ्चन्त इव भावहूँ । क्षिपन्तो वा निजं मलम् ॥ कलशं स्थापयन्तो वा ।।१॥ धर्मचैत्ये सुरा बभुः ॥२९॥ संशयं त्रिदशेशस्य । मत्वा वीरोऽमराचलम् ।। वामाङ्गुष्ठाङ्गसम्पर्कात् । समन्तादप्यची-|| चलत् ॥ ३० ॥ कम्पमाने गिरौ तत्र । चकम्पेऽथ वसुन्धरा ॥ शृङ्गाणि सर्वतः पेतु-चुक्षुभुः सागरा अपि ॥ ३१ ॥ ब्रह्माण्डस्फोटसदृशे। शब्दाद्वैते प्रसर्पति ।। रुष्टः शक्रोऽवधेर्ज्ञात्वा । क्षमयामास तीर्थपम् ॥ ३२ ॥ संख्यातीताईतां मध्ये । स्पृष्टः केनापि नांहिणा ॥ मेरुः कम्पमिषादित्या-नन्दादिव ननर्त सः ॥ ३३ ।। शैलेषु राजता मेऽभूत् । स्नात्रनीराभिषेकतः ॥ तेनामी निर्जरा हाराः । स्वर्णापीडो जिनस्तथा ॥ ३४ ॥ तत्र पूर्वमच्युतेन्द्रो । विदधात्यभिषेचनम् ॥ ततोऽनु परिपाटीतो । यावच्चन्द्रार्यमादयः ॥ ३५ ॥ जलस्नात्रे कवि- | घटना-श्वेतच्छत्रायमाणं शिरसि मुखशशिन्यंशुपूरायमानं । कण्ठे हारायमाणं वपुषि च निखिले चीनचोलायमानम् ॥ श्रीमज्जन्माभिषेकप्रगुणहरिंगणोदस्तकुम्भौघगर्भाद् । भ्रश्यदुग्धाब्धिपाथश्वरमजिनपतेरङ्गसङ्गि श्रिये वः ।। ३६ ।। चतुर्वृषभरूपाणि । शक्रः कृत्वा ततः स्वयम् ।। शृङ्गाष्टकक्षरत्क्षीर-रकरोदभिषेचनम् ॥ ३७ ॥ सत्यं ते विबुधा ॥२४॥ देवाः । यैरन्तिमजिनेशितः ॥ सृजतिः सलिलैः स्नानं । स्वयं नैर्मल्यमाददे ॥ ३८ ॥ समलप्रदीपं ते । 00000000000000000000000000000000000000000000 10000000 Jain Education Interasna For Private & Personel Use Only Ajainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy