________________
कल्प०
॥२४॥
100000000000000000000000000000000000000
॥ २०॥ एको गृहीततीर्थेशः । पार्श्वे द्वौ चात्तचामरौ ॥ एको गृहीतातपत्र एको वज्रधरः पुनः ॥ २१॥ अग्रगः | | सुबो. पृष्ठां स्तौति । पृष्ठस्थोऽप्यप्रगं पुनः ॥ नेत्रे पश्चात् समर्माहन्ते । केचनातनाः: सुगः ॥ २२ ॥ शक्रः सुमेरुश-| ङ्गस्थं । गत्वाथो पाण्डुकं वनम् । मेरुचूलादक्षिणेना-तिपाप्डुकम्बलासने ॥ २३ ॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति ॥ समस्ता अपि देवेन्द्राः। स्वामिपादान्तमैयरुः ॥ २४ ॥ दश वैमानिकाः, विंशतिर्भदनपतयः, द्वात्रिंशद्वयन्तराः, द्वौ ज्योतिप्को इति चतुःषष्टिरिन्द्राणां ॥ सौवर्णा राजता रानाः । स्वर्णरूप्यमया अपि ॥ स्वर्णरत्नमयाश्चापि । रूप्यरत्नमया अपि ॥ २५॥ स्वर्णरूप्यरत्नमया । अपि मृत्स्नामया अपि ।। कुम्भाः प्रत्येकमष्टाढ्यं । सहस्रं योजनाननाः ॥२६॥ यतः-पणवीसजोअणतो। बारस य जोअणाई वित्थारो॥ जोअणमेगं नालुअ । इगकोडिअ सटिलक्खाइं ॥२७॥ एवं भृङ्गारदर्पणरत्नकरण्डकसुप्रतिष्ठकस्थालपात्रिकापुष्पचङ्गरिकादिपूजोपकरणानि कुम्भवदष्टप्रकाराण प्रत्येकमष्टोत्तरसहस्रमानानि, तथा मागधादितीर्थानां मृदं, जलं च गङ्गांदीनां, पद्मानि च जलं च पद्महदादीनां, क्षुल्लहिमवर्षधरवैताट्यविजयवक्षस्कारादिपर्वतेभ्यः सिद्धार्थपुष्पगन्धान् सर्वोषधीश्च आभियोगिकसुरैरच्युतेन्द्र आनाययत्, क्षीरनीरघटैर्वक्षः-स्थलस्थैत्रिदशा बभुः ॥ संसारौघं तरीतुं द्राग् ।
॥२४१॥
00000000
Jain Eduent an inte
For Private & Personal Use Only
marw.jainelibrary.org