________________
कल्प
सुबो
॥२४॥
100000000000000000000000000000000000000000000000000
॥ ८॥ सिंहस्थो वक्ति हस्तिस्थं । दूरे स्वीयं गजं कुरु ॥ हनिष्यत्यन्यथा नूनं । दुर्द्धरो मम केसरी ॥ ९॥ वाजिस्थं कासरारूढो । गरुडरथो हि सर्पगम् ॥ छागस्थं चित्रकस्थोऽथ । वदत्येवं तदादरात् ॥ १०॥ सुराणां कोटिकोटीभि-विमानैर्वाहनैर्धनैः ॥ विस्तीर्णोऽपि नभोमार्गो-ऽतिसंकीर्णोऽभवत्तदा ॥११॥ मित्रं केऽपि परित्यज्य। दक्षत्वेनाग्रतो ययुः ॥ प्रतीक्षस्व क्षणं भ्रात-मित्रेत्यपरोऽवदत् ।। १२ । केचिद्वदन्ति भो देवाः। संकीर्णाः पर्ववासराः ॥ भवन्त्येवंविधा नूनं । तस्मान्मौनं विधत्त भोः॥१३॥ नभस्यागच्छतां तेषां । शीर्षे चन्द्रकरैः स्थितैः शोभन्ते निर्जरास्तत्र सजरा इव केवलम् ॥१४॥ मस्तके घटिकाकारा कण्ठे ग्रैवेयकोपमाः ॥ स्वेदबिन्दुसमा देहे । सुराणां तारका बभुः ॥ १५ ॥ नन्दीश्वरे विमानानि । संक्षिप्यागात् सुराधिपः ॥ जिनेन्द्रं च जिनाम्बां च त्रिः प्रादक्षिणयत्ततः ॥ १६ ॥ वन्दित्वा च नमस्यित्वे-त्येवं देवेश्वरोऽवदत् ।। नमोऽस्तु ते रत्नकुक्षि-धारिके विश्वदीपिके ॥ १७ ॥ अहं शकोऽस्मि देवेन्द्रः । कल्पादाद्यादिहागमम् ॥ प्रभोरन्तिमदेवस्य । करिष्ये जननोत्सवम् ॥ १८ ॥ भेतव्यं देवि तन्नैवे-त्युक्त्वाऽवस्वापिनी ददौ ॥ कृत्वा जिनप्रतिबिम्बं जिनाम्बासन्निधौ न्यधात् ॥ १९ ॥ भगवन्तं तीर्थकरं । गृहीत्वा करसम्पटे ॥ विचक्रे पञ्चधा रूपं । सर्वश्रेयोमर्थकः स्वयम्
veawwAILANDSC0000000000000000000000000000000
Jain Education in
For Private
Personal Use Only
F
w
.jainelibrary.org