________________
कल्प.
।
मुंबो.
1॥२९॥
100000000000000000000000000000000000000000000000000
॥ उवागछिच्त्ता असोगवरपायवस्स अहे सीयं ठावेइ, (२) त्ता सीयाओ पच्चोरुहई, (२) त्ता सयमेव आभरणमल्लालंकारं ओमुअइ, (२) त्ता
(उवागच्छित्ता) उपागत्य ( असोगवरपायवस्स ) अशोकवरपादपस्य ( अहे सीयं ठावेइ ) अधस्तात् | शिबिकां स्थापयति ( ठावित्ता ) स्थापयित्वा ( सीयाओ पच्चोरुहइ ) शिबिकातः प्रत्यवतरति (पच्चोरुहित्ता) प्रत्यवतीर्य ( सयमेव आभरणमल्लालङ्कारं ओमुयइ ) स्वयमेव आभरणमाल्यालङ्कारान् उत्तारयति (ओमुइत्ता ) उत्तार्य, तच्चैवं-अगुलीभ्यश्च मुद्रावलिं पाणितो वीरवलयं भुजाभ्यां झटित्यङ्गदे ।। हारमथ कण्ठतः कर्णतः कुण्डले मस्तकान्मुकटमुन्मुञ्चति श्रीजिनः ॥ १॥ तानि चाभरणानि कुलमहत्तरिका हंसलक्षणपट्टशाटकेन गृह्णाति, गृहीत्वा च भगवन्तं एवं अवादीत्, ‘इक्खागकुलसमुप्पन्ने सि णं तुम जाया, कासवगुत्तेसि णं तुमं जाया, उदितोदितनायकुलनहयलमिअङ्कः सिद्धत्थजच्चखत्तिअसुएसिणं तुमं जाया, जच्चखत्तिआणीए तिसलाए सुएसिणं तुम जाया, देविन्दनरिन्दपहिअकित्तीसिणं तुम जाया, एत्थ सिग्धं चंकमिअव्वं, गरुअं आलम्बेअव्वं असिधारामहव्वयं | चरिअव्वं जाया, परिक्कमिअव्वं जाया, अस्सिं चणं अटेनो पमाइअव्वं,' इत्यादि उक्त्वा वन्दित्वा नमस्कृत्य एक
a HaoHoaHo-O0Oooooooooo0o0
và con cocacomeHocHo
For Private
Personel Use Only
www.jainelibrary.org