SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ काप : احیه ॥१२॥ 100000000000०००००००००0000000000000000000000000000000 परिनिदिए आवि भविस्तइ-तं उराला णं तुमे देवाणुप्पिए सुमिणा दिटा, जाव आरुग्गतु. दिदीहाउयमंगल्लकारगाणं तुमे देवाणुपिए सुमिणा दित्तिकटु भुज्जो भुज्जो अणुवूहइ ॥ ११ ॥ तएणं सा देवागंदा माहणी उसभदत्तस्त माहणस्स अंतिए एअ मटै सुच्चा निसम्म, नयेष्वाचारशास्त्रेषु (सुपरिनिट्रियावि भाविरसइत्ति) अतिनिपुणो भविष्यतीति योगः ॥ १० ॥ (तं उराला णं तुमे देवाणुप्पिए सुमिणा दिदा ) तस्मात् कारणात् उदाराः त्वया हे देवानुप्रिये स्वप्नाः दृष्टाः, ( जाव आरुगतुदिदीहाउमंगलकारगा णं ति) यावत् आरोग्यतष्टिदीर्घाय:कल्याणमनालाना कारकाः (तुमे देवाणुप्पिए सुमिणा दिहात्ति) त्वया हे देवानुप्रिये स्वप्नाः दृष्टाः (इति कट्ठति ) इति कृत्वा (भुज्जो भुज्जो अणुवूहइति) भूयो भूयो वारं वारं अनुबंहयति अनुमोदयति ॥ ११ ॥ __ (तएणं सा देवाणंदा माहणीति ) ततः सा देवानन्दाब्राह्मणी (उसभदत्तस्स माहणस्स अंतिए ) ऋषभदत्तस्य ब्राह्मणस्य पार्श्वे (एयमदं सुच्चात्ति) इमं अर्थ श्रुत्वा (निसम्मत्ति) चेतसा अवधार्य - 00000000000000000000000000000000000000000000000000000 ॥४२॥ Jain Education inar For Private Personel Use Only hr.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy