________________
कल्प.
। सुबो.
॥४३॥
100000000000000000000000००००००००००००००००००००००००००००
हतुटुजावहियया, करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ १२ ॥ एवमेयं देवाणुप्पिआ, तहमेयं देवाणुप्पिआ, अवितहमेयं देवाणुप्पिआ, असंदिद्धमेअं देवाणुप्पिआ, इच्छियमेअं देवाणुप्पिआ, पडिच्छियमेअं देवाणुप्पिआ, इच्छियपडिच्छियमेअं देवाणुप्पिआ,( हटतुटजावहिययत्ति ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ) करतलाभ्यां कृतं दश नखा मिलिताः यत्र तम् , शिरसि आवर्तो यस्य तम् , ईदृशं मस्तके करसम्पुटं कृत्वा ( एवं वयासी) ततः सा देवानन्दा एवं अवादीत् , ॥ १२ ॥ किमित्याह
(एवमेअं देवाणुप्पिअत्ति ) एवं एतदेव देवानुप्रिय ( तहमेअं देवाणुप्पियत्ति ) तथैवैतदेवानु प्रिय यथा यथा भवनिरुक्तं ( अवितहमेअं देवाणुप्पियत्ति ) यथास्थितं एतद्देवानुप्रिय (असंदिद्धमेअं देवाणुप्पियात्ति) सन्देहरहितं एतद्देवानुप्रिय ( इच्छिअमेअं देवाणुप्पियत्ति ) ईप्सितं एतद्देवानुप्रिय (पडिच्छिअमेअं देवाणुप्पियत्ति ) प्रतीष्टं युष्मन्मुखात् पतदेव गृहीतं देवानुप्रिय ( इच्छियपडिच्छिअमेअं
00000000000000000000000००००००००००००0000000000000000
Jain Education in
For Private & Personel Use Only
Www.jainelibrary.org