SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ कल्प. । सुबो. ॥४३॥ 100000000000000000000000०००००००००००००००००००००००००००० हतुटुजावहियया, करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ १२ ॥ एवमेयं देवाणुप्पिआ, तहमेयं देवाणुप्पिआ, अवितहमेयं देवाणुप्पिआ, असंदिद्धमेअं देवाणुप्पिआ, इच्छियमेअं देवाणुप्पिआ, पडिच्छियमेअं देवाणुप्पिआ, इच्छियपडिच्छियमेअं देवाणुप्पिआ,( हटतुटजावहिययत्ति ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ) करतलाभ्यां कृतं दश नखा मिलिताः यत्र तम् , शिरसि आवर्तो यस्य तम् , ईदृशं मस्तके करसम्पुटं कृत्वा ( एवं वयासी) ततः सा देवानन्दा एवं अवादीत् , ॥ १२ ॥ किमित्याह (एवमेअं देवाणुप्पिअत्ति ) एवं एतदेव देवानुप्रिय ( तहमेअं देवाणुप्पियत्ति ) तथैवैतदेवानु प्रिय यथा यथा भवनिरुक्तं ( अवितहमेअं देवाणुप्पियत्ति ) यथास्थितं एतद्देवानुप्रिय (असंदिद्धमेअं देवाणुप्पियात्ति) सन्देहरहितं एतद्देवानुप्रिय ( इच्छिअमेअं देवाणुप्पियत्ति ) ईप्सितं एतद्देवानुप्रिय (पडिच्छिअमेअं देवाणुप्पियत्ति ) प्रतीष्टं युष्मन्मुखात् पतदेव गृहीतं देवानुप्रिय ( इच्छियपडिच्छिअमेअं 00000000000000000000000००००००००००००0000000000000000 Jain Education in For Private & Personel Use Only Www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy