________________
कल्प.
सुबो.
॥४
॥
100000000 odor of00000000000000000000000000000000000000
सच्चेणं एस अटे से जहेयं तुब्भे वयहत्तिकटु ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ । तेणं कालेणं तेणं समएणं, सक्के देविंदे देवराया वज्जपाणी पुरंदरे सयकऊ देवाणुप्पियत्ति ) उभयधर्मोपेतं देवानुप्रिय ( सच्चेणं एस अट्रेति ) सत्यः स एषोऽर्थः (से) इति अथ ( जहेयंति ) येन प्रकारेण इमं अर्थ ( तुब्भे वयहत्ति ) यूयं वदथ ( इति कट्ठ) इति कृत्वा इति भणित्वा ( ते सुमिणे सम्म पडिच्छइत्ति ) तान स्वप्नान सम्यग् अङ्गीकरोति (पडिच्छित्तत्ति) अङ्गीकृत्य (उसभदत्तेणं माहणेणं सद्धिति ) ऋषभदत्तब्राह्मणेन सार्ध ( उरालाई माणुस्सगाइंति ) उदारान् मानुष्यकान् ( भोगभोगाइंति ) भोगाईभोगान् ( भुंजमाणा विहरइ ) भुञ्जाना विहरति ॥१३॥ ( तेणं कालेणंति ) तस्मिन् काले (तेणं समएणंति ) तस्मिन् समये स शक्रो विरहतीति सम्बन्धः, किंविशिष्टः ( सक्केत्ति) शक्रनामसिंहासनाधिष्ठाता ( देविंदेत्ति ) देवानां इन्द्रः ( देवरायात्ति) देवेषु राजा कान्त्यादिगुणैः राजमानः इति देवराजः (वजपाणित्ति) करधृतवज्रः (पुरंदरेत्ति ) दैत्यनगरविदारकः (स
०००००००००००००००००००000000000000000000000000000000000
॥४॥
Jain Education inte
For Private & Personel Use Only
Ww.jainelibrary.org