SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥१९९|| 000000000000000000000000000000000000000000000000 देवाणुप्पिया, अम्हं सुमिणसत्थे बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरि सव्व- || सुबो. सुमिणा दिट्ठा, तत्थ णं देवाणुप्पिया अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चक्कहरंसि वा गम्भं वक्त्रमाणंसि, एएसिं तीसाए महासुमिणाणं, इमे चउद्दस रासिं, तउअरासिं, तम्बरासिं, सीसगरासिं ति सूत्राणि वाच्यानि; नवरं दुच्चेणं भवग्गहणेणं सिज्झइ इति वाच्यम् ॥ ७२ ॥ (एवं खलु देवाणुाप्पिया ) एवं निश्चयेन हे देवानुप्रिय ! हे सिद्धार्थराजन् ! ( अम्हं सुमिणसत्थे ) अस्माकं स्वप्नशास्त्रे ( बायालीसं सुमिणा ) द्विचत्वारिंशत् स्वप्नाः सामान्यफलाः (तीसं महासुमिणा ) त्रिंशत् महास्वप्नाः उत्तमफलदायकाः (बावत्तरि सव्वसुमिणा दिट्ठा) द्वासप्ततिः सर्वे स्वप्नाः कथिताः ( तत्थ णं देवाणुप्पिया ) तत्र च हे देवानुप्रिय ! ( अरहंतमायरो वा ) अर्हन्मातरो वा (चकवट्टिमायरो वा ) चक्रवर्तिमातरो वा ( अरहंतसि वा ) अर्हति वा ( चक्कहरांस वा ) चक्रधरे वा ( गम्भं वक्कमाणंसि ) गर्भ व्यु- | ॥१९॥ कामति प्रविशति सति (एएसिं तीसाए महासमिणाणं) एतेषां त्रिंशतः महास्वप्नानां मध्ये (इमे चउद्दस म HTRA ०००००००००००००००००००००००००००00000000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy