________________
कल्प०
000000000000000000000000000000000000000 0000000000000
। विदधाति स्वप्ने । तस्य भवेत् सर्वतो वृद्धिः ॥ २४॥ स्वप्ने हृदयसरस्यां । यस्य प्रादुर्भवन्ति पद्मानि || सुवा कुष्ठविनष्टशरीरो। यमवसतिं याति स त्वरितम् ॥ २५॥ आज्य प्राज्यं स्वप्ने । यो विन्दति वीक्षते यशस्तस्य। ॥ तस्याभ्यवहरणं वा । क्षीरान्नेनैव सह शस्तम् ॥२६॥ हसने शोचनमचिरात् । प्रवर्त्तने नर्त्तनेऽपि वधबन्धाः ॥ पठने कलहश्च नृणा-मेतत् प्राज्ञेन विज्ञेयं ॥२७ ।। कृष्णं कृत्स्नमशस्तं । मुक्त्वा गोवाजिराजगजदेवान् ।। सकलं शक्तं च शुभं । त्यक्त्वा कसिलवणादीन् ॥ २८ ॥ दृष्टाः स्वप्ना ये स्खं । प्रति तेऽत्र शुभाशुभा नृणों स्वस्य ॥ ये प्रत्यपरं तस्य । ज्ञेयास्ते स्वस्य नो किञ्चित् ॥ २९ ॥ दुःस्वप्ने देवगुरून् । पूजयति करोति शक्तितश्च तपः ॥ सततं धर्मरतानां । दुःस्वप्नो भवति सुस्वप्नः ।। ३० ॥ ___तथा सिद्धान्तेऽपि-इत्थी वा पुरिसो वा सुविणन्ते एगं महन्तं खीरकुम्भं वा महुकुम्भं वा पासमाणे पासइ, | उप्पाडेमाणे उप्पाडेइ, उप्पाडिअं मन्नइ, तक्खणामेव बुझइ, तेणेव भवग्गहणेणं सिज्झइ, जाव अन्तं करेइ ॥ इत्थी वा पुरिसो वा सुमिणन्ते एगं महन्तं हिरण्णरासिं वा सुवण्णरासिं वा वयररासि वा पासमाणे पासइ दुरूहमाणे || ॥१९॥ दुरूहइ, दुरूढमिति अप्पाणं मन्नइ, तक्खणामेव बुझइ, तेणेव भवग्गहणेणं जाव अन्तं करेइ. एवमेव रयण
00000000000000000000000000000
Jain Education Inter
For Private & Personel Use Only
Mw.jainelibrary.org