________________
कल्प ०
||४०९||
Jain Education Int
1000000
वेसु वह । रक्खत्थं सव्वजीवाणं ॥ २ ॥ हरिणोऽपि पत्नीप्रेरितो नेमिं ब्रूते, निज्झरणनीरपाणी अरणतभक्खणं च वणवासो || अम्हाण निरवराहाण जीविअं रक्ख खख पहो || ३ || एवं सर्वेऽपि पशवः स्वामिनं प्रति विज्ञपयन्ति, तावत्स्वामी बभाषे भो पशुरक्षकाः मुञ्चत मुञ्चत इमान् पशून्, नाहं विवाहं करिष्ये, पशुरक्षकाः श्रीनेमिवचसा पशून् मुञ्चन्ति, सारथिरपि रथं निवर्त्तयते स्म, अत्र कविः - हेतुरिन्दोः | कलङ्के यो । विरहे रामसीतयोः ॥ नेमे राजीमतीत्यागे । कुरङ्गः सत्यमेव सः ॥ १ ॥ समुद्रविजयशिवादेवीप्रमु खजनास्तु शीघ्रमेव रथं खलयन्ति स्म, शिवा च सवाष्पं ब्रूते, पत्थेमि जणणिवल्लह । वच्छ तुमं पढपत्थ | किंपि ॥ काऊण पाणिगहणं । मह दंसे निअयवहूवयणं || १ || नेमिराह - मुञ्चाग्रहमिमं मात - मनुषीषु न में | मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठ - मकुण्ठमवतिष्ठते ॥ २ ॥ यतः -या रागिण विरागिण्य - स्ताः स्त्रियः को निषेवते ॥ अतोऽहं कामये मुक्तिं । या विरागिणि रागिणी ॥ ३ ॥ इत्यादि, राजीमती हा दैव ! किमुपस्थितमत्वा मूर्च्छां प्राप्ता सखीभ्यां चन्दनद्रवैराश्वासिता कथमपि लब्धसञ्ज्ञा सबाष्पं गाढवरेण प्राह - हा जायवकुलदियर । हा निरुवमनाण हा जगसरण || हा करुणायर साभी । मं मुत्तूणं कहं चलिओ ॥ ४ ॥ हा धि
For Private & Personal Use Only
100000000
000000000000
सुचो ०
1180311
www.jainelibrary.org