________________
॥४०८॥
कल्प. || केवलगौरवे दोषांश्च, तथाहि, भ १ चित्तवल्लि २ आरु ३ । कयी ४ घग ५ कणीणियां: ६ केसा ७॥ ||१||
| कप्तवट्ट ९ मिसी ९ रयणी १० । कसिणा एए अणग्यफला ॥ १ ॥ इति कृष्णत्वे गुणाः ॥ कप्पूरे अंगारो १ ।
चंदे चिंधं २ कणीणिगा नयणे ३ ॥ भजे मरीअं४ चित्ते रेहा ५ कसिणावि गुणहेऊ ॥ २ ॥ इति कृष्णदस्वाश्रयणे गणाः ॥ खारं लवर्ण १ दहणं । हिमं च अडंगोरविगहो रोगी ३॥ परवसगणो अ चण्णो । केवलंगा रत्तणेऽवगुणा ॥४॥ एवं परस्परं, तासां जल्पे जायमाने श्रीनेमिः पशूनामार्त्तवरं श्रुत्वा साक्षेप-हे सारथे ! कोऽयं दारुण:खरः? सारथिः प्राह-युष्माकं विवाहे भोजनसमुदायीकृतपशनामयं स्वर इत्यक्त स्वामी चिन्तयति स्म, धिम् विवाहोत्सवं, यदनुत्सवोऽमीषां जीवानां, इतश्च ' हल्ली सहिओ ! किं मे दाहिणं चक्खू परिप्फुरइत्ति ' वदन्ती राजीमती प्रति सख्यौ प्रतिहतममङ्गलं ते इत्युक्त्वा थुथुत्कारं कुरुतः, नेमिस्तु हे सारथे रथमितो निवत्तेय, अत्रान्तरे नेमिं पश्यन्नेको हरिणः स्वग्रीवया हरिणीग्रीवां पिधाय स्थितः, अत्र कविघटना-स्वामिनं वीक्ष्य, हरिणो ब्रूते-मा पहरसु मा पहरसु । एअं मह हिअयहारिणि हरिणि ॥ सामी अम्हं मरणावि । दुस्तहो पिअतमाविरहो ॥ १ ॥ हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते-एसो पसन्नवयणो । तिहुअणसामी अकारणं बंधू ॥ तवि
00000000000000000000000000000000000 0000०००००००
10000000000000000000000000000000000000000000000
Jain Education inted
For Private & Personel Use Only
1
w
.jainelibrary.org