________________
कल्प०
oil सुबो.
॥४१॥
..00000000000000000000000000000000000000000000000004
निट्रर । अज्ज वि निल्लज्ज जीविअं वहसि ॥ अन्नत्थ बद्धराओ। जइ नाहो अतणो जाओ॥५॥ पुनर्निःश्वस्य सोपालम्भं जगाद-जइ सयलसिहभुत्ताइ । मुत्तिगणिआइ धुत्त रत्तोसि ॥ ता एवं परिणयणा-भेण विडंबिआ किमहं ॥ ६॥ सख्यौ सरोषं-लोअपसिद्धी वत्तडी । सहिए इक्क सणिज्ज ॥ सरलं विरलं सामलं । चुक्किम विही करिज्ज ॥ ७ ॥ पिम्मरहिअंमि पिअसहि । एअंमि वि किं करेसि पिअभावं ॥ पिम्मपरं किंपि वरं। अन्नयरं | ते करिस्सामो ॥ ८ ॥ राजीमती की पिधाय हा अश्राव्यं किं श्रावयथः, जइ कहवि पच्छिमाए । उदयं पावेइ | दिणयरो तहवि ॥ मत्तण नेमिनाहं । करेमि नाहं वरं अन्नं ||९|| पुनरपि नेमिनं प्रति-व्रतेच्छरिच्छाधिकमेव दत्से । त्वं याचकेभ्यो गृहमागतेभ्यः ।। मयार्थयन्त्या जगतामधीश । हस्तोऽपि हस्तोपरि नैव लब्धः ॥ १०॥ अथ विरक्ता
राजीमती प्राह-जइ विहु एअस्स करो । मज्झ करे नो आसि परिणयणे ।। तहवि सिरे महसु च्चिअ दिक्खासमए | करो होही ॥१९॥ अथ नेमिनं सपरिकरः समुद्रविजयो जगौ-नाभेयाद्याः कृतोहाहाः । मुक्ति जग्मुर्जिनेश्वराः
तोऽप्यच्चैः पदं ते स्यात । कमार ब्रह्मचारिण : ॥ १२॥ नेमिराह हे तात ! क्षीणभोगकर्माहमस्मि, | किञ्च-एकस्त्रीसंग्रहेऽनन्त-जन्तुसङ्घातधातके ॥ भवतां भवतान्तेऽस्मिन् । विवाहे कोऽयमाग्रहः ॥ १३ ॥
100000000000000000000000000000000000000000000000000
॥४१०॥
Jain Education in
For Private & Personal Use Only
Mw.jainelibrary.org