________________
कल्प•
॥१६१॥
कुलपायवं कुल विवद्धणकरं, सुकुमा लपाणिपायं, अहीणपडिपुन्नपं चिंदियसरीरं, लक्खणवंजणगुणोववेयं, |माणुम्माणप्पमाणप डिपुन्नसुजायसव्वंगसुंदरंगं, ससिसोमागारं कंतं, पियदंसणं, सुरूवं दारयं पया हिसि ॥ ॥ ५२ ॥
Jain Education International
सर्वदिग्गामिनी ख्यातिः तस्य कारकं, 'एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः ' इतिवचनात् ( कुलपायचं ) छायाकरत्वात् आश्रयणीयत्वाच्च कुले पादपसमानं, पादपः वृक्ष: ( कुलविवर्द्धणकरं) कुलस्य विवर्धनं सर्वतो वृद्धिस्तस्य करं कारकं, ( सुकुमालपाणिपायं ) सुकुमालं पाणिपादं यस्य तथा तं, ( अहीणपडिपुन्नपचिंदियसरीरं ) लक्षणोपेतानि तथा स्वरूपेणापि पूर्णानि एवंविधानि पञ्चेन्द्रियाणि यत्र एवंविधं शरीरं यस्य तथा तं ( लक्खणवंजणगुणोवत्रेयं) लक्षणानां व्यञ्जनानां च ये गुणाः तैः उपपेतं सहितं ( माणुम्माणपमाणपडिपुन्नसजायसव्वंगसुंदरंगं ) मानेन उन्मानेन प्रमाणेन च प्रतिपूर्णानि, तथा सुजातानि शोभायुक्तानि, एवंविधानि सर्वाणि अङ्गानि यत्र एवंविधं सुन्दरं अङ्गं शरीरं यस्य तथा तं ( ससिसोमागारं ) चंन्द्रवत् सौम्याकारं ( कंतं ) वल्लभं ( पियदंसणं ) प्रियं दर्शनं यस्य तथा तं, ( सुरूपं ) शोभनरूपं ( दारयं ) एवंभूतं पुत्रं ( पयाहिसि ) प्रजनिष्यसि ॥ ५२ ॥
For Private & Personal Use Only
सुबो
॥१६१॥
www.jainelibrary.org