SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥१६॥ बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइक्वंताणं अम्हं कुलकेउं, अम्हं कुलदीवं, कुलपवयं कुलवडिंसयं कुलतिलयं, कुलकित्तिकर, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकर, कुलजसकर, | नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु सत्सु (अट्ठमाण राइंदियाणं) अर्द्धाष्टमरात्रिदिवसाधिकेषु | ( बिइक्वंताणं ) व्यतिक्रान्तेषु सुरूपं दारकं पुत्रं प्रजनिष्यसीति सम्बन्धः, किंविशिष्टं ( अम्हं कुलकेउं ) अस्माकं कुले केतुरिव केतुश्चिन्हं ध्वजस्तत्सदृशं अत्यद्भुतं इत्यर्थः (अम्हं कुलदीवं) अस्माकं कुले दीप इव दीपस्तं | प्रकाशकं मङ्गलकारकं च ( कुलपव्वयं ) कुले पर्वत इव पर्वतः अपराभवनीयः स्थिरश्च, कुलस्य आधार | इत्यर्थः (कुल्वडिसयं) कुले अवतंसक इव मुकुट इव यस्तं, शोभाकरत्वात् , अत एव (कुलतिलयं)। कुलतिलकं, मस्तकधार्यत्वात् ( कुलकित्तिकरं) कुलकीर्तिकरं, अशुभवारित्वात् (कुलवित्तिकरं) कुलस्य । वृत्तिः निर्वाहस्तस्य कारकं (कुलदिणयरं ) प्रकाशकत्वात् कुले दिनकरसमानं (कुलआधारं ) कुलाधारः पृथ्वी- वत् कुलस्याधारं (कुलनंदिकरं) कुलस्य नन्दिः वृद्धिस्तस्याः करं कारकं ( कुलजसकरं) कुलस्य यशः | 00000000000000000000000000 0000000000000000000000000000000000000000000 १६० Jain Educat an in For Private & Personal Use Only T w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy