SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ कल्प. । सुबो 000000000000000000000 1॥१५९॥ DOGO OCOCO सिवा, धन्ना, मंगल्ला, साँस्तरीया, आरुग्ग-जुट्ठि-दोहाउ-कल्लाण-(पं० ३००) मंगल्लकारगा गं तुमे देवाणुषिए सुभिगा दिट्ठा, अत्थलाभा देवाणुदिपए, भोगलाभो० पुत्तला भो० सुक्खलाभो० रज्जलाभो०-एवं खलु तुमे देवाणुप्पिए नवण्हं मासाणंअनेनाभिलापेन- (सिवा धन्ना माया) उपद्रवहराः धनप्रापकाः मङ्गलकारकाः (सरिसरिया) शोभया साहेताः (आरुग्गतुठ्ठिदीहाऊ) नीरोगत्वं चिदानन्दः चिरजीवित्वं (कछाणभंगछुकारगाणं) कल्याणं समृद्धिः, मङ्गलं वाञ्छितप्राप्तिः, एतेषां वस्तूनां कारकाः (तुमे देवाणुप्पिए सुमिणा दिट्ठा) त्वया हे देवानुप्रिये स्वप्नाः दृष्टाः (अत्थलाभो देवाणुप्पिए) अर्थो मणिकनकादिः, तस्य लाभः हे देवानुप्रिये (भोगलाभो देवाणुप्पिए) भोगाः शब्दादयस्तेषां लाभः हे देवानुप्रिये (पुत्तलाभो देवाणुप्पिए ) पुत्रस्य लाभः हे देवानुप्रिये (सुक्खलाभो देवाणुप्पिए) सौख्यं मनसो निवृत्तिस्तस्य लाभ: हे देवानुप्रिये (रजलाभो देवाणुप्पिए) राज्यं स्वाम्यमात्यसहकोशराष्ट्रदुर्गसन्यलक्षणं सप्ताङ्गं तस्य लाभो भविष्यतीति ॥ अथ सामान्येन फलान्युक्त्वा विशेषतो मुख्यं । ॥१५९॥ फलमाह-(एवं खलु तुमे देवाणुप्पिए) अनेन प्रकारेण निश्चयेन त्वं हे देवानुप्रिये हे त्रिशले (नवण्हं मासाणं) 1000000000000000000000000000000000000000000000000000 ०००००००००००० Jan Education Inter For Private Personal Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy