________________
कल्प.
१५८॥
-- 1000000000000000000000000000000000000000000000000000
- --
memer
अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ (२) त्ता तिसलं खत्तिआणिं ताहिं इटाहिं जाव मंगल्लाहिं सस्सिरीयाहिं वग्गूहिं संलवमाणे (२) एवं वयासी ॥ ५१ ॥ उराला णं तुमे देवाणुप्पिए सुमिणा दिट्ठा, कल्लाणा णं
तुमे देवाणुप्पिए सुमिणा दिट्ठा, एवं(अप्पणो साहाविएणं) आत्मनः स्वभावतः उत्पन्नेन, तथा (मइपव्वएणं) मतिपूर्वकेण एवंविधेन (बुद्धिविण्णाणेणं) बुद्धिविज्ञानेन कृत्वा ( तेसिं सुमिणाणं) तेषां स्वप्नानां (अत्थुग्गहं करेइ ) अर्थावग्रहं अर्थनिश्चयं करोति ( करित्ता ) अर्थनिश्चयं कृत्वा च (तिसलं खत्तियाणि) त्रिशला क्षत्रियाणी प्रति (ताहिं | इट्टाहिं) ताभिः इष्टाभिः (जाव सस्सिरीयाहिं) यावत् सश्रीकाभिः ( वग्गुहिं संलबमाणे |एवंविधाभिः वाग्भिः संलपन् सन् ( एवं वयासी) एवं अवादीत् ॥ ५१ ॥
____किमित्याह (उराला णं तुमे देवाणुप्पिए सुमिणा दिट्ठा) उदाराः प्रशस्ताः वया हे देवानुप्रिये स्वप्नाः || | ||१५८ दृष्टाः (कछाणा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा) तथा कल्याणकारिणः त्वया हे देवानुप्रिये स्वप्ना दृष्टाः (एवं).
000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
wrjainelibrary.org