SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ कल्प० | सुबो 0000000000000000000000 ॥१५७॥ 00000000000000000000000000000000000000000000000000000 कल्लाणे फलवित्तिविसेसे भविस्सइ ॥ ५० ॥ ॥ तएणं से सिद्धत्थे राया तिससीच खत्तिआणीए अंतिए एयमई सुच्चा निसम्म हट्टतुट्ठ-जाव हियए धाराहयनीबसुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगिण्हइ, ओगिण्हित्ता ईहं अणुपविसइ, अणुपविसित्ताइति वितर्कार्थो निपातः, ततः कः, अहं विचारयामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषो भविष्यतीति ॥ ५० ॥ (तएणं से सिद्धत्थे राया) तत्र ततः स सिद्धार्थो राजा (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (अंतिए) अन्तिके पार्थात् (एअमटुं) एनमर्थ (सुच्चा) श्रुत्वा, श्रोत्रेण (निसम्म) निशम्य हृदयेनावधार्य (हट्टतुट्ठजावहियए) हृष्टस्तुष्टः यावत् हर्षपूर्णहृदयः (धाराहयनीवसुरहिकुसुम) धारासिक्तो यो नीपवृक्षः, तस्य सुगन्धि पुष्पं तद्वत् (चंचुमालइयरोमकूवे) उल्लसितानि रोमाणि कूपेषु यस्य स तथा, एवंविधः सन् (ते सुमिणे ओगिण्हइ) तान् स्वप्नान् अवगृह्णाति चेतसि धरति, (ओगिण्हित्ता) अवगृह्य च || |१५७॥ ( ईहं अणपविसइ ) ईहां सदर्थविचारणालक्षणां अनुप्रविशति ( अणुपविसित्ता ) अनुप्रविश्य च | ००००००००००० JainEducation inted For Private Personal use only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy