________________
कन्प०
०००००००००००००0000000
११५६॥
00000000000000000000000000
वीसत्था सुहासणवरगया सिद्धत्थं खत्ति ताहिं इटाहिं जाव संलवमाणी (२) एवं |||| वयासी ॥४९॥ ॥ एवं खल अहं सामी, अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णआ जाव-पडिबुद्धा, तंजहा--गयवसहगाहा, तं एएसि सामी उरालाणं चउदसण्ह
महासुमिणाणं के मन्ने( वीसत्था ) विश्वस्ता क्षोभाऽभावेन, ( सुहासणवरगया ) सुखासनवरं गता, सुखेन उपविष्टा सती (सिद्धत्थं खत्तियं ) सिद्धार्थ क्षत्रियं ( ताहि इटाहिं ) ताभिः इष्टाभिः ( जाव संलबमाणी २) यावत् पर्वोक्तस्वरूपाभिर्वाणाभिः ( एवं वयासी) एवं अवादीत्, ॥ ४९ ॥ किमित्याह
(एवं खल अहं सामी) एवं निश्चयेन अहं हे स्वामिन (अज्ज तंसि तारिसगंसि ) अद्य तस्मिन् | तादृशे (सयणिज्जसि) पल्यडे (वण्णओ) वर्णकः पूर्वोतः (जाव पडिबुद्धा) यावत् जागरिता तावहाच्यः
(तंजहा) तद्यथा (गयवसहगाहा) गयवसह' इति गाथाप्यत्र वाच्या (तं एएसि सामी) तस्मात् एतेषां | हे स्वामिन् (उरालाणं) प्रशस्तानां (चउदसण्हं महासुमिणाणं) चतुर्दशानां महास्वप्नानां (के म) मन्ये
60000000000000000000000000000000000000000000000000000
Jain Education Intel
For Private Personel Use Only
Mr.jainelibrary.org