SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 00000०.०० कल्प. सुबो. 2000000000000000000000000000000000000000000 मिअमहरमंजुलाहिं गिराहिं संलवमाणी (२) पडिबोहेइ ॥ ४८ ॥ तएणं सा तिसला खत्तिआणी सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भदासणंसि निसीयइ निसीइत्ता आसत्थाहृदयप्रसादनीयाभिः, हृद्गतशोकायुच्छेदिकाभिः, पुनः किंवि० ( मिअमहुरमंजुलाहिं ) मिताः अल्पशब्दाः बर्थाश्च मधराः श्रोत्रसखकारिण्यः, मजलाः सललितवर्णमनोहराः, ततः पदत्रयस्य कर्मधारये मितमधरमजलाभिरिति ( गिराहिं ) एवंविधाभिः वाणीभिः ( संलवमाणी २) संलपन्ती बदन्ती ( पडिबोहेइ ) जागरयति ॥ ४८ ॥ (तएणं) ततोऽनन्तरं जागरणानन्तरं ( सा तिसला खत्तिआणी ) सा त्रिशला क्षत्रियाणी ( सिद्धत्थेणं | | रन्ना) सिद्धार्थेन राज्ञा (अब्भणुण्णाया समाणी) अभ्यनुज्ञाता सती (नाणामणिकणगरयणभत्तिचित्तसि)। नानामणिकनकरत्नानां भक्तिभिः रचनाभिः चित्रे आश्चर्यकारिणि, एवंविधे (भद्दासणंसि निसीयइ) भद्रासने, निषीदति (निसीइत्ता) निषद्य च ( आसत्था) मार्गजनितश्रमापगमेन आश्वस्ततां उपगता, अत एव । - - 50000000000 0000 Jain Education International For Private & Personel Use Only hinelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy