SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ । कल्प 00000 oror ००० 000000000000000000000000000 सिद्धत्थं खत्तिअं ताहिं इठ्ठाहिं कताहिं पियाहिं मणुन्नाहिं मणोरमाहिं ओरालाहिं कल्ला- || सुबो• णाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं उपागत्य च (सिद्धत्यं खत्तियं) सिद्धार्थ क्षत्रियं ताभिर्वाणीभिः संलपन्ती २ प्रतिबोधयतीति सम्बन्धः । अथ कीदृशीभिर्वाणीभिरित्याह-(ताहिं ) ताभिर्विशिष्टगुणसंयुक्ताभिः, पुनः किंवि० (इट्ठाहिं ) इष्टाभिस्तरय वल्लभाभिः, पुनः किंवि० (कंताहिं) कान्ताभिः सर्वदा वाञ्छिताभिः, अत एव (पियाहिं ) प्रियाभिः अद्वेष्याभिः, पुनः किंवि० (मणग्णाहिं ) मनोज्ञाभिर्मनोविनोदकारिणीभिः, अत एव (मणोरमाहिं ) मनोरमाभिर्मनसा अम्यन्ते पुनः पुनर्गम्यन्ते, न तु कदापि विरमार्यन्ते, एवंविधाभिः, पुनः किंवि० ( उरालाहिं ) उदाराभिः, सुन्दरध्वनिवर्ण संयुताभिः, पुनः किंवि० (कल्लाणाहिं) कल्याणानि समृद्धयस्तत्कारिणीभिः, पुनः किंवि० (सिवाहिं ) शिवाभिरुपद्रवहगमिः, तथाविधवर्णसंयुक्तत्वात् , अत एव (धन्नाहिं) धन्याभिर्धनप्रापिकाभिः, पुनः किंवि० (मंगल्लाहिं) मङ्गलकरणे प्रवीणाभिः, पुनः किंवि० (सरिसरीआहिं) सश्रीकाभिः, अलङ्कारविराजिताभिः, पुनः किंवि० (हिअयगमणिज्जाहि) कोमलतया सुबोधतया च हृदयङ्गमाभिः, पुनः किंवि० (हिअयपल्हायणिज्जाहिं ) 100000000000000000000000000000000000000000000000666000 - ॥१५॥ Join Education inte -- For Private & Personel Use Only Arjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy