________________
।
कल्प
00000
oror
००० 000000000000000000000000000
सिद्धत्थं खत्तिअं ताहिं इठ्ठाहिं कताहिं पियाहिं मणुन्नाहिं मणोरमाहिं ओरालाहिं कल्ला- || सुबो• णाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं उपागत्य च (सिद्धत्यं खत्तियं) सिद्धार्थ क्षत्रियं ताभिर्वाणीभिः संलपन्ती २ प्रतिबोधयतीति सम्बन्धः । अथ कीदृशीभिर्वाणीभिरित्याह-(ताहिं ) ताभिर्विशिष्टगुणसंयुक्ताभिः, पुनः किंवि० (इट्ठाहिं ) इष्टाभिस्तरय वल्लभाभिः, पुनः किंवि० (कंताहिं) कान्ताभिः सर्वदा वाञ्छिताभिः, अत एव (पियाहिं ) प्रियाभिः अद्वेष्याभिः, पुनः किंवि० (मणग्णाहिं ) मनोज्ञाभिर्मनोविनोदकारिणीभिः, अत एव (मणोरमाहिं ) मनोरमाभिर्मनसा अम्यन्ते पुनः पुनर्गम्यन्ते, न तु कदापि विरमार्यन्ते, एवंविधाभिः, पुनः किंवि० ( उरालाहिं ) उदाराभिः, सुन्दरध्वनिवर्ण संयुताभिः, पुनः किंवि० (कल्लाणाहिं) कल्याणानि समृद्धयस्तत्कारिणीभिः, पुनः किंवि० (सिवाहिं ) शिवाभिरुपद्रवहगमिः, तथाविधवर्णसंयुक्तत्वात् , अत एव (धन्नाहिं) धन्याभिर्धनप्रापिकाभिः, पुनः किंवि० (मंगल्लाहिं) मङ्गलकरणे प्रवीणाभिः, पुनः किंवि० (सरिसरीआहिं) सश्रीकाभिः, अलङ्कारविराजिताभिः, पुनः किंवि० (हिअयगमणिज्जाहि) कोमलतया सुबोधतया च हृदयङ्गमाभिः, पुनः किंवि० (हिअयपल्हायणिज्जाहिं )
100000000000000000000000000000000000000000000000666000
-
॥१५॥
Join Education inte
--
For Private & Personel Use Only
Arjainelibrary.org